________________
46 यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥
47 यथैषां
समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥
48
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥
49 श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥
विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
50 प्रज्ञश्चाश्रद्दधानश्च संशयात्मा
18 ]
Jain Education International
For Personal & Private Use Only
गीता
www.jainelibrary.org