________________
154 नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्धावं सोऽधिगच्छति ॥
155 गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैविमुक्तोऽमृतमश्नुते .. ॥
156 समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 157 मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥
158 मां च योऽव्यभिचारेण भक्तियोगेन सेवते । ____स गुणान्समतीत्यतान्ब्रह्मभूयाय कल्पते ॥
159 यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । ___ यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥
56 ]
गीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org