SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिरूपस्तवः • २३ કવિશ્રીએ આ કૃતિઓમાં સ્વ-નામનો ઉલ્લેખ કર્યો નથી. માત્ર ગુરુદેવ શ્રી સોમસુંદરસૂરિજીનો ઉલ્લેખ છે. પરંતુ સંવત્ ૧૪૯૮, ભાદરવા સુદ-૧૦, શનિવારે કવિશ્રીના હાથે લખાયેલી પ્રતની पुष्पिमi "जिनकीर्तिसूरिप्रणीत' मेवो स्पष्ट ८५ छ. सने प्रत्ये स्तोत्रान्त 'गुरुसोमसुन्दर' ५६ प्रयुत छ. माटे २॥ स्तोत्री नीति સૂરિજીની રચના છે. शब्दब्रह्माम्बुराशेः प्रसृमरलहरीकोटिभिर्निप्लुतं यद्, रूपातीतं स्वरूपं तदतिमतिमतां योगिनामेवगम्यम् । तस्मादर्वाग्दृशामप्यधिगमविषयं सुस्तवं बाह्यरूपं, रूपस्थध्यानसिध्यै किमपि भगवतः स्तौमि नेमीश्वररस्य ॥१।। [स्रग्धरा] रक्ते राजीमतीहृदि प्रतिदिनं वासानुभावादिव, प्राणिद्रोहकमोहकण्टकहनौ प्रोद्भूतकोपादिव । भर्तृप्राणितयाचनार्थविलुठद्रत्यङ्गरागान्नु वा, श्रीनेमेः पदयामलं विजयते जाग्रज्जपापाटलम् ।।२।। [शार्दूलवि०] पञ्चानुत्तरमुख्यदेवपदवीभोगे न मां त्यक्तवांस्तत्कि मुञ्चसि साम्प्रतं शिवपुरी साम्राज्यभोगे विभो ! ।। एवं प्रार्थनया यदीयपदयोर्लग्नः सदा शोणिमव्याजात् राग इव श्रियेऽस्तु स शिवासूनुर्जिनो भाविनाम् ॥३।। पूर्वं वृत्ततरौ पुरश्च पृथुलौ पञ्चाङ्गलीमञ्जुलौ, श्रीमन्नेमिजिनेश्वरस्य चरणौ दत्तां सतां सम्पदः । पञ्चेषोर्भुवनत्रयैकसुभटस्याच्छिद्य सद्यः क्रुधा, तूणीरावुररीकृताविव शरैर्युक्तावमू स्वामिना ॥४॥ विश्वाऽऽस्कन्दकदर्पदर्पकमहावीरं निहन्य क्षणात्, कौसुम्भांशुकयामलं गतमलं तद्भार्ययोः कोपतः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy