SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ महार्थगम्भीरस्तवः . १३ अदो मदोद्धतं चित्तं, सदा कृतकदाग्रहम् । तथा प्रसीद विश्वेश° !, यथा'१ सीदति१२ न क्वचित् ॥७॥ तृष्णया तरलं स्वामिन् !, विह्वलं स्मरतापतः । शान्तिमेति यदि१३ स्वान्तं, त्वद्ध्यानाऽमृतमज्जनात् ॥८॥ जातु किं जन्तवो यान्ति, क्रोधक्रूराऽध्वना विभो ! । शमैकसारं त्वन्मार्ग, मार्गयन्ते१५ यदि क्षणम्१६ ॥९॥ मधुना स्पर्द्धमानेनाऽध्वना ध्यानं धुनाति ते । अनाहतेन नादेन, जिन ! कर्माणि योगिनाम् ॥१०॥ पार्थिव्यादिस्फुरत्पञ्चपिण्डस्थध्यानधारणा:१७ । अभ्यस्यन्ति तवाधीश !, परज्ञानाय योगिनः ॥११॥ यथोपदेशं१८ चक्रान्तर्हद्बीजादियोजनात् । । । ध्यायन्ति त्वां महात्मानः,१९ पदस्थध्यानसिद्धये ॥१२॥ राग-द्वेषविनिर्मुक्तं, योगयुक्तं निराश्रयम् । निर्व्यातित२ स्फुरदयोतिकर्माणं२१ करुणापरम् ।।१३।। आत्मानं केवलालोकलोकाऽलोकाऽवलोकितम् । ध्यायेद्२२ यस्त्वन्मयत्वेन, स स्याद् रूपस्थविन्मुनिः ॥१४॥ युग्मम् ॥ नानाश्रुतविचारं स्यादैक्यश्रुतिविचारकम् । सूक्ष्मक्रियाऽभिधं चैव, समुच्छिन्नक्रियं तथा ॥१५।। इति मत्वात्मसंवेदात्, शुक्लध्यानचतुर्विधम् । योगिनो गतरूपं त्वामन्तः पश्यन्ति चिन्मयम् ।।१६।। युग्मम् ।। १०. 'विश्वेशी' - ला. । ११. 'यया' - ला. । १२. 'सीदामि' - पा. । १३. 'यदा' - को. । १४. 'तत्व' - ला. । १५. 'मार्गयन्ति' - पा. । १६. 'दिदृक्षणम्' - ला.। १७. '०धारणाम्' - को. । १८. 'य सोपदेशं' – पा. । १९. 'महात्मानं' - को. । २०. 'निकाचित०' - को. । २१. 'कमाणां' - को. । २२. 'ध्यायन्' - पा. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy