SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' . २७९ चक्कट्ठपइट्ठाणा अट्ठसेहा नव य विक्खंभे । बारस दीहा मंजूससंठिया जन्हवीयमुहे ॥२॥' [स्थानाङ्गसूत्र-१२१] इति गाथार्थः ॥१७॥ जक्ख सहस्सा सोलस तदुगुणा मुउडमद्ध नरवइणो । तद्दगुणा रमणीओ, आणाणुगया तुह अहेसि ॥१८॥ यक्षाणां सहस्राः षोडश ते च द्वयोः स्कन्धयोश्चतुर्दशरत्नानां प्रत्येक सहस्रमधिष्ठातारो ज्ञेयाः । तेभ्यो द्विगुणाः द्वात्रिंशत्सहस्राः मुकुटबद्धनरपतयः । तेभ्यो द्विगुणाश्चतुःषष्टि सहस्रा रमण्यः आज्ञामनुगता-आज्ञाकारिणस्तवासन्निति गाथार्थः ॥१८॥ छन्नउइकोडीओ पायक्काण तह पवरगामाण । हय-गय-रहाण लक्खा पत्तेयं तुज्झ चुलसीई ॥१९॥ षण्णवतिकोट्यः पदातीनां । तथा षण्णवति कोट्यः प्रवरग्रामाणां अत्र करादिगम्यो ग्रामः वृत्या वृत्तो वा । तथा हय-गय-रथानां प्रत्येकं तव चतुरशीतिर्लक्ष आसन्नित्यध्याहार इति गाथार्थः ॥१९॥ बत्तीसबद्धनायड बत्तीससहस्सअभिणइज्जातो । तावइयजणवइपहू, अकासि नासियभयं भरहं ॥२०॥ द्वात्रिंशता पात्रैर्वरतरुणिभिर्बद्धानि-निष्पादितानि द्वात्रिंशद्भक्तिनिबद्धानीति वा यानि नाटकानि, तेषां द्वात्रिंशता सहस्रैरभिनीयमानो-अभिनयैः सेव्यमान, अभिनयविशिष्टैः नाटकैः सेव्यमान इत्यर्थः । तथा तावतांद्वात्रिंशत्सहस्राणां जनपदानां-देशानां प्रभुः त्वमिति शेषः । नाशितमपनीतं भयं यस्मात् तानि नासितभयं भरतं-भरतक्षेत्रमकार्षीरिति गाथार्थः ॥२०॥ कमसो चउदस-सोलस-वीसा-बावत्तरीय-नवनउई । संवाह-खडगा-गर-पुरवर-दोणमुह सहस्सा ते ॥२१॥ आसी तुह पत्तेयं मडंब-कव्वड सहस्स चउवीसा । दुगुणाणि पट्टणाणि य चउदसरयणेसर जिणेस ॥२२॥ युग्मम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy