SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ १२) साधुसोमगणिकृतटीकासमन्वितानि जिनवल्लभसूरिप्रणीतानि पञ्चजिनचरित्राणि ॥ १. श्रीआदिनाथचरित्रम् ॥ . वर्धयतु वर्धमानः, श्रीसिद्धान्तरुचिवाचको वाच्यम् । चित्तचमत्कृतिचतुरं, चतुरनराणां वचो यस्य ॥१॥ [आर्या] जिनवल्लभसूरीन्द्रकृते चरितपञ्चके। संक्षिप्तरुचिरं किञ्चिद् व्याख्यानं वितनोम्यहम् ।।२॥ अर्थयुगलम् ।। तथाहि नमियजिणमुसभमुभयंसदेसविलसंतकसिणकेसचयं । मुहससिजुण्हातण्हारसभमिरचकोरजुयलं च ॥१॥ व्याख्या नत्वा-प्रणम्य जिनं-वीतरागं, ऋषभं-श्रीयुगादिदेवं, किं विशिष्टं ? उभयांऽसदेशविलसत्कृष्णकेशचयं, भगवता हि दीक्षा ग्रहणक्षणे चतुमौष्टिलोचविरचनान्तरं पृष्टिप्रदेशऽऽगतवरतरसमीरणप्रसरणवशेन सुवर्णसकाशोभयांऽसदेशोपरि विनीलाश्मप्रकाशः के शापाशप्रसरः शोभासम्भारमावहन् विहितपुरहूतप्रभूताऽऽग्रहेणं परमेश्वरेण तथैवाऽवस्थापित इति उत्प्रेक्ष्यते-मुखमेव शशी तस्य ज्योत्स्नायां तृष्णारसोऽभिलाषाऽतिरेकस्तेन भ्रमणशीलं चकोरयुगलमिव ॥१॥ एवंविधं श्रीऋषभं प्रणम्य किमित्याहअसुरिंद-सुरिंद-नरिंद-विंदवंदिय-थुयस्स । तस्सेव थोयारहियकरं किर सुचरियकणकित्तणं काहं ॥२॥ असुरेन्द्र-सुरेन्द्र-नरेन्द्रवृन्दवन्दित-स्तुतस्य वन्दितश्चाऽसौ स्तुतश्चेति समासः । तस्यैव श्रीऋषभजिनवरस्य स्तोतॄणां हितकरं, किलेत्यात्मनोऽशक्तिसूचकं, सुचरितकणस्य कीर्तनं बोधिबीजावाप्तिहेतोर्भवादारभ्य सुचरित्रलेशकीर्तनं करिष्यामि ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy