SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क'. २१५ मुखमिह कुरूकुल्लायन्त्रवन्मन्त्ररम्यं, सृजतु भुवनरक्षां श्रीयुगादीश्वरस्य ॥१३|| [मालिनी] इयं न ते कुन्तलमालिकांऽसयोर्विनीलकान्तिः प्रविभाति किन्त्विदम् । तुभ्यं क्षमाभृद्गुरवेऽञ्जनक्षमाधरैः स्वकान्तेः पटलं तु ढौकितम् ॥१४॥ [उप०] त्वया सितध्यानबलप्रवासितं दुर्नीतिकारीति मनःपुरान्तरात् । अंसस्थलीलोलविनीतकुन्तलच्छलेन दुर्ध्यानमिवाययौ बहिः ॥१५॥ इयं न ते नीलजटाकदम्बकं, विराजतेंऽसस्थलयोस्तव प्रभो ! । असौ पुनर्नम्रसुराङ्गनेरिता कटाक्षलक्षस्तबकावली किल ॥१६।। श्रीमद्युगादीश ! तवांसयोः स्फुरत्पदः कदम्बं न जटाघटारूचाम् । क्षारत्व-निम्नत्व-जडत्वदूषणक्षयेच्छया किन्तु समागतोऽम्बुधिः ॥१७॥ परापरब्रह्ममयी सरस्वती, लक्ष्मीश्च निर्वैरमुभे इह स्थिते । इतीव वेधा विदधे तवाऽऽनने जिनेन्द्र ! रेखायुगलं जटाङ्कतः ॥१८॥ विर्निजितौ गीष्पति-भार्गवौ त्वया, ततः प्रपन्नौ तव तौ विनेयताम् । इमे तयोरध्ययनाय पट्टिके, कृते विधात्रा भगवन् ! जटोपधेः ॥१९॥ श्रीनाभेय ! त्वदंसस्थलयुगलतटे नीलमालोक्यते यद्, दक्षा आहुर्जटाऽसाविति भुवनपते ! किं तु मन्येऽहमेवम् । एषा च्छायैव देव ! भ्रकृटियुगभवा नापरं किञ्चिदेतन्मूर्ती पारङ्गतानां किमपि न घटते वैकृतं यज्जटाद्यम् ॥२०॥ [स्रग्धरा] अप्रेक्ष्येक्षणतीव्रतापतपनोत्तप्ताङ्गभव्याङ्गिनामश्रान्तं पिबतां स्वलोचनपटैलावण्यपुण्यामृतम् । त्वद्वक्त्रादमृतहदान्निपतितैस्तबिन्दुभिः पार्श्वतः, स्वामिन् ! पङ्क इवाऽभवत् किल जटाव्याजात् तवांसद्वये ॥२१ [शार्दूलवि०] राग-द्वेषगजेन्द्रयोस्त्रिभुवने स्वैरं चिरं भ्राम्यतोः, श्रीधर्मद्रुमकाननं दलयतोनित्यं मदोन्मत्तयोः । देवैरप्यविषह्ययोः किल वशीकराय सारायसप्रोद्दामाङ्कशयामलं शितिजटाव्याजादधार्षीः प्रभो ! ।।२२।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy