SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ५१) गुरुशिष्यनामयुतं यमकमयं नेमिजिनस्तोत्रम् આ સ્તોત્ર પણ ઉપર્યુક્ત સ્તોત્રની જેમ જ વિવિધ યમકાલંકાર મંડિત છે. ૩૧ અનુષ્ટ્રમ્ અને અન્ય શાર્દૂલવિક્રીડિત છંદોબદ્ધ આ स्तवनी स्तमतमा २यनान्ते 'गुरुशिष्यनामयुतं' मावो उ छ. उतार्नु અને તેમના ગુરુનું નામ ગર્ભિત રીતે રહેલું છે. પરંતુ તે કઈ રીતે? તેનું शोधन नाही. २3 छ. ही मंतिम पधमा 'जिन', 'प्रभ' भने, 'विमल' શબ્દો પ્રયોજાયેલા છે. તે પરથી કદાચ “જિનપ્રભ” અને “જિનવિમલ” ગુરુનું અને કર્તાનું નામ હોઈ શકે. महिमानल्प ! नेमीश !, महिमानलतुल्य ते । महिमानततेः श्लाघ्य !, महिमानवमुक्तिद ! ॥१॥ [अनुष्टुभ्] कलयाम ! वयं ब्राह्म, कलया मतिदं वचः । कलयामस्तव स्वामिन् !, कलयाऽमलया युतम् ॥२॥ विशारदसमेतेश, विशारदरवीद्धगीः । विशारदरुचाकुन्द, विशाऽऽरदमिता हृदि ॥३॥ भाऽऽवासमहवारैर्यो, भावासमभये शिवे । भाऽवासमनतेख़त, भावासमद ! देहि मे ॥४॥ तार-काय-सुरश्रेणी-तारकाऽऽयत-संसृतेः । तारकाऽऽय ! गुणाऽपास्त, तारकाय ! नमेन्नते ॥५॥ रामानयननिष्कम्पो, रामान ! यमवजित ! । रामानयष्ट इष्टागा, रामाऽऽनयमुचां गुणान् ।।६।। नवनीरदनादाख्या, नवनी-रक्षणं व्यधाः । नवनीरततत्वानी, नवनीरम्यमुत्तरोः ।।७।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy