SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १५६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः । काव्यम् :- अढिआ : शिवतरुणीहदि हार कृतदुःकृतसंहार । सारमुमुक्षुयते नतनरदेवपते रे जय जय नतनरदेवपते रे ॥१२।। केवलपिकसहकार, हृदये हितसुखकार। ... चारुदयालुमते नाशितजनकुमते रे जय जय नाशितजनकुमते रे ॥१३॥ कलिमलहरणासार, निरुपमकरुणासार । सारमरालगते दर्शितसिद्धिगते रे जय जय दर्शितसिद्धिगते रे ॥१४॥ उज्झितमान समान, विश्वसुरद्रुसमान । मानवमुर्ध्वगते सूक्तभवान्तगते रे जय जय सूक्तभवान्तगते रे ॥१५॥ राजीमतीपतिमपूर्वगुणालिगेहं, लोकत्रयीनयनसंमददायिदेहम् । शान्तारितोत्तमजनोच्चलचिन्तितेहं , नेमीश्वरं विमलभक्तिभृतो नुवेऽहम् ॥१६।। [वसन्ततिलका] फाग : जिन ! जननत ! नरमोदक ! मोद-कराङ्गरुचे ! । जय वरशिवद ! विशारद ! शारदचन्द्रशुचे ! ॥१७॥ जय जिन ! त्रिभुवनमोहन ! मोहनदीशतरी । वाञ्छितदानसुराऽगमरागमहीजकरी ।।१८।। निर्मितनित्यतपाऽवन ! पावन ! साधुयते ! । जीव चिरं यदुनन्दन ! नन्दननिपुणमते ! ।।१९।। स्थिर-चरजीवकृपापर ! पापरजौघहरे ! । त्वमसि विशुद्धशमाऽनघ ! मानघनेभहरे ! ॥२०॥ श्रीनन्दनस्मयनिवारणनीलकण्ठं, कोपानिलाशनविनाशननीलकण्ठम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy