SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------- मूलं ||१२४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[३०-वृ), प्रकीर्णकसूत्र-[७] “गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति: प्रत २६ सूत्रांक ||१२४|| दीप श्रीगच्छा-जलाीकृतवस्त्राणि 'ददति' घर्षयन्तीत्यर्थः, 'गृहकार्यचिन्तिकाः' अगारिगृहव्यापारकरणतत्पराः, नैव ता आर्याः हे आर्याधिगौतम 1, किन्तु कर्मकर्य इत्यर्थः॥ १२४ ॥ कार: खरघोडाइहाणे वयंति ते वावि तत्थ वचंति । वेसत्थी संसग्गी स्वस्सयाओ समीचंमि ॥ १२५॥ । गा.१२५खरघो० ॥ खरघोटकादिस्थाने ब्रजन्ति साध्व्यः, तत्र खरशब्देन दासप्रायः, यदुक्तमोपनियुक्ती-"खरउ व्यक्षरो दासप्रायः व्यक्षरिका दासी"ति, घोटकशब्देन द्यूतकारादिधूर्ताः, यदुक्तं निशीथचूर्णी "घोडेहिं गाहा-घोडा वट्ठा जूयक-दि रादिधुत्ता" इति, आदिशब्दादन्येऽपि तादृशा ग्राह्याः, तथा 'तेऽपि' खरघोटकादयः 'तत्र' आर्यास्थाने ब्रजन्ति, अकालसकाले आगच्छन्तीत्यर्थः, वाशब्दात् परोक्षे ते ताभिः सह ता वा तैः सह दोहकगाथादिमुत्कलनेन परिचयं कुर्वन्तीति, तथा 'उपाश्रयसमीपे' साध्वीवसतिपाचे वेश्या स्त्री तस्याः यद्वा वेश्यो ना तत्सदृशा याः खियस्तासां, यद्वा वेश्यायाः खी दासीलक्षणा तस्याः, यद्वा वेश्या या स्त्री नटपुरुषमेलापकलक्षणा तस्याः, वेश्या खी तत्पुत्रीलक्षणा तस्या वा, अथवा वेषखी-योगिन्यादिवेषधारिका तस्याः, यदिवा वेषस्य-रजोहरणादिद्रव्यलिङ्गस्य अर्थः-उदरपूरण-13|| मुग्धवश्वनादिप्रयोजनं वेषार्थः स च विद्यते यस्यासौ बेपार्थी, सर्वभ्रष्टाचारी साधुरित्यर्थः, आपत्वाद्दीघः, तस्य संसर्गों है। भवति हे गौतम ! साऽऽर्या यक्षरिकोच्यते नत्वार्येति ॥ १२५ ॥ छकायमुकजोगा धम्मकहा विगह पेसण गिहीणं । गिहिनिस्सिज्जं वाहिति संथर्व तह करतीओ ॥ १२६ ॥ छका०॥ 'पद्कायमुक्तयोगाः' को भावः ?-षटकायेषु-पृथिव्यादिषु मुक्तो-दूरीकृतो योगो-यलालक्षणो व्यापारो, अनुक्रम [१२४] २५ ~ 77~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy