SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (३० - वृ) प्रत सूत्रांक ||१०७ || दीप अनुक्रम [१०७] “गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः) - मूलं ||१०७ || मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [ ३० - वृ] प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः जस्थ य एगा खुड्डी एगा तरुणी उ रक्खए वसहिं । गोयम ! तत्थ विहारे का सुडी बंभचेरस्स १ ॥ १०७ ॥ जत्थ य० ॥ यत्र च साध्वीगणे एका क्षुल्लिका एका तरुणी च, तुशब्दान्नवदीक्षिता च रक्षति वसतिं हे गौतम! तत्र 'विहारे' साध्वीचर्यायां 'का शुद्धिः' का निर्मलता 'ब्रह्मचर्यस्य' तुर्यत्रतस्य ?, अपि तु न काऽपीत्यर्थः । ' इत्थवि | दोसा- कयाइ बसहीए एगा खुड्डी किड्डिज्जा कोइ अवहरिज्ज वा बलाउ वा कोइ सेविज्जा इच्चाइ बहुदोसा १ । तरुणीए दोसा मोहोदएण फलादिणा चडत्थं सेविज्जा, एगागिणिं दहूण तरुणा समागच्छति, हासाइयं कुवंति, अंगे वा लग्गंति तभो उड्डाहो भवति, तप्फासाओ वा मोहोदओ भवति, सीलं भंजिज वा, गन्भो वा भवति, जइ गालइ तो महादोसो भवइ, अह वहुई तो पवयणे महाउड्डाहो भवति, अहवा पुबकीलियं समरमाणी वेस्साइयं वा दहूण गच्छं मुचूण एगागी तरुणी साहुणी गच्छिज्जा, एवमाई दोसा भवंति तो उवस्सए एगा तरुणी ण मुत्तवेति ॥ १०७ ॥ जत्थ य उवस्सयाओ वाहिं गच्छे दुहत्थमित्तंपि । एगारतिं समणी का मेरा तत्थ गच्छस्स ? ॥ १०८ ॥ जथ० ॥ यत्र च गणे उपाश्रयाद्व हिरेकाकिनी रात्रौ 'श्रमणी' साध्वी द्विहस्तमात्रामपि भूमिं गच्छेत् तत्र गच्छस्य का मर्यादा ? । “इत्थवि दोसा-कयाई परदारसेवका रयणीए एगागिणि दडूण हरिजा उड्डाहं वा करंति, पच्छन्नं वा रायाई | भ्रममाणो संकिजा का एसा १, चोरावि अवहरति, वत्थाईयं वा गिण्हीत, अहवा कयाई गुरुणीए फरुसं चोयणं संभरमाणी पुबकीलियं वा रयणीए विसेसओ संभरइ तो एगागिणी कत्थवि गच्छिना, इच्चाइ दोसमूलं णाऊण रयणीए एगागिणीए समणीए उवस्सयाओ वाहिं सया न गंतबं" ति ॥ १०८ ॥ ~68~ एकाकिबहिर्गमननि षेधः गा. १०८
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy