SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (३०-वृ) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||३|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[३०-वृ), प्रकीर्णकसूत्र-[७] “गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति: प्रत सूत्रांक गच्छः ||७३|| श्रीगच्छा- | मउए० ॥ द्रव्यभावभेदान्मृदुका द्विधा, तत्र द्रव्यमृदुका अर्कतूलादिकाः भावमृदुकाः सिद्धान्तयथोक्तकथकाः गोचरभूचारलघु जिनो निःशङ्कादिस्वभावा वा 'निभृतस्वभावाः' अपवादापवादागमश्रवणे गुरुणा विद्यामन्त्रादिरहस्ये कथितेऽपि गम्भी-18 म्यादियुतो रस्वभावाः गुर्वादिना ताडिता अपि गुरुकुलावासे निश्चलचित्ता वा 'हास्यद्रवविवर्जिताः' तत्र हास्य-सामान्येन हसनंदा ॥२२॥ भावः-परोपहासः, यद्वा हास्य-दन्तोद्घाटनादिना हसनं द्रवः-कर्करादिना क्रीडादिकरणं 'विगहमुके' विकथाविमुक्ताः 'असमञ्जसं' गुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः गोरिव चरणं गोचरस्तस्य भूमिर्गोचरभूमिस्तदर्थ विहरन्ति, अयं भावः-ज्ञाना-18 दिप्रयोजने भ्रमन्ति न निष्प्रयोजनमिति । यद्वा गोचरभूमिः-अभिग्रहस्य द्वितीयो भेदस्तस्याष्टौ भेदास्तदर्थ विचरन्ति, है उपलक्षणादन्येऽपि ग्राह्याः । स चाभिग्रहो द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा, तत्र लेपकृतं जगारिप्रमुखमलेपकृतं वा वल्लादिकं द्रव्यमहं ग्रहीष्यामि, अमुकेन वा दींकुन्तादिना दीयमानमहं ग्रहीष्येऽयं द्रव्याभिग्रहः १ क्षेत्राभिग्रहेऽष्टी गोचरभूमयो, ट यथा यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपती भिक्षार्थे परिधमन् तावद् है याति यावत्पती चरमगृह, ततो भिक्षामगृह्णन्नेवापर्याप्ऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते साऋग्वी १, यत्र पुनरेकस्यां गृहपङ्की परिपाव्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपती भिक्षामटति सा गत्वाप्रत्यागतिका २, यस्यां तु वामगृहाद्दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गोमूत्रिका ३, यस्यां तु त्रिचतुरादीनि गृहाणि है विमुच्याप्रतः पर्यटति सा पतङ्गवीथिका ४, यस्यां तु साधुः क्षेत्रं पेटावच्चतुरनं विभज्य मध्यवत्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा ५, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासदृशसंस्थानयोटिंगद्वयसं -1954554 दीप अनुक्रम [७३] ~ 47~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy