SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ दशाश्रुत० छेदसूत्र अन्तर्गत् प्रत सूत्रांक/ गाथांक [८] दीप अनुक्रम [८७] * * * * *%*% “कल्पसूत्रं (बारसासूत्रं) (मूलम्) मूलं- सूत्र.[८९] / गाथा |||| मुनि दीपरत्नसागरेण संकलित ....."कल्प ( बारसा) सूत्रम्" मूलम् कोट्टागारेणं पुरेणं अंतेउरेणं जणवरणं जसवाएणं वड्डित्था, विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारसमुदएणं अईव २ अभिवड्ढित्था, तरणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ ८९ ॥ जप्पभिरं च णं अम्हं एस दारए कुच्छिसि गन्भत्ताए वक्कंते, तप्पभिडं च णं अम्हे हिरण्णेणं वड्ढामो सुवण्णेणं धणेणं धन्नेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कुट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाणं वड्डामो, विपुलधणकणगरयणमणिमुत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइजेणं पीइसक्कारेणं अईव २ अभिवड्डामो, तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिष्पन्नं नामधिजं करिस्सामो वद्धमाणुत्ति ॥ ९० ॥ तरणं समणे भगवं महावीरे माउअणुकंपणट्टाए निच्चले ~ 52~
SR No.004148
Book TitleKALP Barsa SOOTRA
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages145
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy