SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ दशाश्रुत छेदसूत्र अन्तर्गत् “कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[७२] / गाथा.||-|| ...... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम् कल्प प्रत सूत्रांक/ ॥२१॥ गाथांक [७२] सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा २ सिद्धत्थं खत्तियं एवं वयासी॥७२॥ वारसो --एवं खलु देवाणुप्पिया! अम्हं सुमिणसत्थे बायालीसं सुमिणा तीसं महासुमिणा बावत्तरि सवसुमिणा दिद्वा, तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि (ग्रं०४००) वा चक्कहरंसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं, इमे चउद्दस महासुमिणे पासित्ता णं पडिबुज्झंति ॥७३॥ तंजहा, गयगाहा-॥७४॥ वासुदेवमायरो वा वासुदेवंसि गम्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्न-2 यरे सत्त महासुमिणे पासित्ता णं पडिबुझंति ॥७५॥ बलदेवमायरो वा बलदेवंसि गम्भं । वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुझंति ॥७६ ॥ मंडलियमायरो वा मंडलियंसि गभं वक्कममाणंसि एएसिं चउहसण्हं महासुमिणाणं अन्नयरं एगं महासुमिणं पासित्ता णं पडिबुझंति ॥७७॥ इमे यणं । दीप अनुक्रम [७२] ... अत्र बारसा-सूत्रस्य ४०० श्लोकाणि समाप्तानि ~ 47~
SR No.004148
Book TitleKALP Barsa SOOTRA
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages145
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy