SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ दशाश्रुत छेदसूत्र अन्तर्गत् “कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[७] / गाथा.||१|| .......... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम् कल्प० वारसो प्रत ॥५७॥ सूत्रांक/ गाथांक ||२|| कासवगुत्ते । थेरस्स णं अजधम्मस कासवगुत्तस्स अजसंडिल्ले थेरे अंतेवासी॥ वंदामि फग्गुमित्तं, च गोयमं धणगिरिं च वासिटुं । कुच्छं सिवभूइंपिय, कोसिय दुजंतकण्हे अ॥१॥ ते वंदिऊण सिरसा, भदं वंदामि कासवसगुत्तं । नक्खं कासवगुत्तं, रक्खंपिय कासवं वंदे ॥२॥ वंदामि अन्जनागं, च गोयमं जेहिलं च वासिटुं। विण्डं माढरगुत्तं, कालगमवि गोयमं वंदे॥३॥गोयमगुत्तकुमारं, संपलियं तय भयं वंदे। थेरं च अज्जबुडूं, गोयमगुत्तं नमसामि॥४॥तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय, गोयमगुत्तं पणिवयामि ॥५॥वंदामि अजहत्थि, च कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ॥६॥वंदामि अजधम्म, च सुव्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥७॥ हत्थि १ कासवं गोत्तं २ कासव० (क० कि०) दीप SSASSACROCRACC ACCORRECle+ अनुक्रम [२५५] ININ५७॥ अथ विविध आर्याणां (साधुनाम्) वंदना क्रियते ~ 119~
SR No.004148
Book TitleKALP Barsa SOOTRA
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages145
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy