SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५१] दीप अनुक्रम [३१८] अनुयो० मलधारीया ॥ २४५ ॥ Jam Education अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१५२] / गाथा ||१२३-|| श्रमिथ्यादर्शन मितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति । तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपे क्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः स्यात्पदलाञ्छनसापेक्षतायां तु स्वस्मयवक्तव्यताऽन्तर्भाव एव, प्रोक्तं च महामतिना - "नयास्तव स्यात्पदलाञ्छिता ईमे, रसोपदिग्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ १ ॥" इत्यादि, सेयं वक्तव्यतेति निगमनं ॥ वक्तव्यता समाप्ता ॥ १५१ ॥ साम्प्रतमर्थाधिकारावसरः से किं तं अत्थाहिगारे ?, २ जो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा- सावज्जजोगविरई उत्तिण गुणवओ य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधारणा चैव ॥ १ ॥ से तं अत्थाहिगारे ( सू० १५२ ) यो यस्य सामायिकाद्यध्ययन स्यात्मीयोऽर्थस्तद्स्कीर्तनमर्थाधिकारस्य विषयः, तच 'सावज्जजोगविरई'त्यादिगाथावसरे प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः - अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति ॥ १५२ ॥ अथ समवतारं निरूपयितुमाह १ विभो प्र. २ विद्धा पा०. वृति: उपक्रमे अर्थाधि० For & Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः ~ 493~ ॥ २४५ ॥ beary dig
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy