SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) मूलं [१५०] / गाथा ||११९-१२२|| (४५) प्रत सूत्रांक [१५०] 4956-4-594 गाथा: ||--|| अनुयोग वरकवाडवच्छा फलिहभुआ दुंदुहित्थणिअघोसा। सिरिवच्छंकिअवच्छा सव्वेऽवि जिणा मलधा चउव्वीसं ॥१॥ संतयं असंतएणं उवमिजइ, जहा संताई नेरइअतिरिक्खजोणिअरीया मणुस्सदेवाणं आउआई असंतएहिं पलिओवमसागरोवमेहिं उवमिजंति, असंतयं ॥२३२।। संतएणं उ० तं०-परिजूरिअपेरंतं चलंतबिंट पडतनिच्छीरं । पत्तं व वसणपत्तं कालप्पत्तं भणइ गाहं ॥१॥ जह तुब्भे तह अम्हे तुम्हेऽवि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥२॥णवि अस्थि णवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खल्लु एस कया भविअजणविबोहणट्राए ॥३॥ असंतयं अ संतपहिं उवमिजइ, जहा खरविसाणं तहा ससविसाणं । से तं ओवम्मसंखा। सङ्ख्यानं सङ्ख्या-परिच्छेदो वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या, इयं चोप-181 मानोपमेययोः सत्यासत्त्वाभ्यां चतुर्दा, तयथा-'संतयं संतएण'मियादि, तत्र प्रथमभङ्गे तीर्थकरादेरुपमे-16 यस्थ कपाटादिना उपमानेन खरूपं संख्यायते-निश्चीयते इत्यौपम्यसङ्ख्यात्वं भावनीयं, यस्य तीर्थकराः खरूकापतो निश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो-नगरपरिघोपमवाहवस्ते भवन्तीत्याग्रुपमया तत्खरूप-10 दीप अनुक्रम [३११-३१७] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: | अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~ 467~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy