SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४८] दीप अनुक्रम [३१०] अनु. १८ अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः) मूलं [१४८] / गाथा ||११८...|| Jam Education भवं तच्छसि ?, विसुद्ध तराओ णेगमो भणइ - पत्थयं तच्छामि, तं च केइ उक्कीरमाणं पासित्ता वएज्जा-किं भवं उक्कीरसि ?, विसुद्धतराओ णेगमो भणइ-पत्थयं उक्कीरामि, तं च केइ (वि) लिहमाणं पासित्ता वपुजा-किं भवं (वि) लिहसि ?, विसुद्धतराओ गमो भइ - पत्थयं (वि) लिहामि एवं विसुद्धतरस्स णेगमस्स नामाउडिओ पत्थओ, . एवमेव वबहारस्सवि, संगहस्स मिउमेजसमारूढो पत्थओ, उज्जुसुयस्स पत्थओ वि पत्थओ मेपि पत्थओ, तिन्हं सहनयाणं पत्थयस्स अत्थाहिगार जाणओ जस्स वा वसेणं पत्थओ निष्फज्जइ, से तं पत्थयदिट्टंतेणं । अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणं, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वात्रैविध्यमुच्यते, तथा चाह तद्यथा-प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः, तत्र प्रस्थकदृष्टान्तं दर्शयति तद्यथानामकः कश्चित्पुरुषः परशुं कुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि, इदमुक्तं भवति-प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषस्तद्धेतुभूतकाष्ठ कर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरु Forse & Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि- रचिता वृत्तिः ~448~ thebeary dig
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy