SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) मूलं [१४६-१४७] / गाथा ||११५-११८|| (४५) प्रत सूत्रांक [१४६-१४७] आयभावे ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुण सठवपजवेसु केव लसणं केवलदंसणिस्स सव्वदव्वेसु अ सव्वपजवेसु अ, से तं दंसणगुणप्पमाणे । दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति, उक्तं च-"जं सामन्नग्रहणं भाषाणं नेय कहुमागारं । अविसेसिऊण अत्ये दसणमिह बुधए समए ॥१॥ तदेवात्ममो गुणः स एष प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादिभेदाचतुर्विधं, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमादू ध्येन्द्रियानुपघाताच चक्षुर्दर्शनिन:-चक्षुर्वर्शनलब्धिमतो जीवत्स घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुदर्शनं, भवतीति क्रियाध्याहार, सामान्यविषयलेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्यविशेषयोः कथशिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् , उक्तं च-"निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते" इत्यावि, चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनचाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनं, तदपि भावाचक्षुरिन्द्रिघावरणक्षयोपशमा द्रव्येन्द्रियानुपधाताच अचक्षुर्दर्शनिन:-अचक्षुर्दर्शनलब्धिमतो जीवस्यात्मभावे । भवति, आत्मनि-जीचे भाव-संश्लिष्टतया सम्बन्धो, विषयस्य घटादेरिति गम्यते, तमिन् सति इदं प्रादु-18 दार्भवतीत्यर्थः, इदमुक्तं भवति-चक्षुरप्राप्यकारि लतो दूरस्थमपि खविषयं परिच्छिनत्तीत्यस्यास्य स्थापनार्थ . यासामाध्यमदणं भानानां नैव कृत्वाऽऽकारम् । अविशेषगित्वा अर्धान् वर्शनमित्युच्यते समये ॥१॥ गाथा: ||-|| दीप अनुक्रम [३०० JiaEco-17 -३०९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~442~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy