________________
आगम (४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........ मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४६-१४७]]
गाथा:
||-||
अनुयोग
नुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालविषयं ग्रहणं-ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालन- वृत्तिः मलधा- हणं, प्रत्युत्पन्नो-वर्तमानः कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम् , अनागतो-भविष्यत्कालस्तद्विषयं ग्रह- उपक्रमे रीया काणमनागतकालग्रहणं, कालत्रयवर्तिनोऽपि विषयस्यानुमानात्परिच्छेदो भवतीत्यर्थः, तत्र 'उत्तिणाई ति उद्ग- प्रमाणद्वारं
तानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोगः-सुवृष्टिरिहासीद् उत्तृणवननिष्पन्नसस्यपृथ्वीतलज-15 ॥२१६॥
सालपरिपूर्णकुण्डादिजलाशयप्रभृतितकार्यदर्शनाद, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परि-II
च्छेदः, साधुं च 'गोचराग्रगतं' भिक्षाप्रविष्टं विशेषेण छर्दितानि-गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित्साधयति-सुभिक्षमिह वर्तते, साधूनां तहेतुकमचुरभक्तपानलाभदर्शनात्, पूर्वदृष्टप्रदेशवदिति । 'अम्भस्स निम्मलत गाहा सुगमा, नवरं स्तनितं-मेघगर्जितं 'वाउन्भामोत्ति तथाविधो वृष्टयष्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः 'वारुणीति आर्द्रामूलादिनक्षत्रमभवं माहेन्द्ररो|हिणीज्येष्ठादिनक्षत्रसम्भवं अन्यतरमुत्पातम्-उल्कापातदिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते, यथा-सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामननिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति, विशिष्टा घननिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यतः प्रतिपत्रैव तत्र निपुणेन भाव्यमिति । एएसिं चेव विवज्ञासे' इत्यादि, एतेषामेवोत्तृणवनादीनामतीतवृष्ट्यादिसाधकत्वेनोपन्यस्तानां हेतूनां
॥२१६॥ व्यत्यासे-व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्यो, यथा-कुवृष्टिरिहासीनिस्तृणवनादिदर्शनादित्यादिव्य
दीप अनुक्रम [३००
JHEscap
~ 435~