SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत अनुयो. मलधारीया सूत्रांक [१४५] ॥२०३॥ दीप पच्छावाया मंदावाया महावाया वायंति?, हंता अस्थि, कया णं भंते! जाव वायंति?, गोयमा! जया णं 3 वृत्तिः वाज्याए आहारियं रीयइ, जया णं जाव वाउयाए उत्तरकिरियं रीयई, जया णं वाउकुमारा वाउकुमारीओ उपक्रमे वा अप्पणो वा परस्स वा तदुभयस्स वा अढाए वाउयायं उदीरंति, तया णं इसिं जाव वायंति" 'आहारियं| प्रमाणद्वार रीयह'त्ति रीतं रीतिः खभाव इत्यर्थः, तस्थानतिक्रमेण यथारीतं रीयते-गच्छति, यदा स्वाभाविकीदारिकशरी-15 रगत्या गच्छतीत्यर्थः, उत्तरकिरियंति-उत्तरा-उत्तरवैक्रियशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते । तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम् , अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रेऽपि सर्व पृथ्वी कायिकवद्वक्तव्यं, नवरं पृथिवीकायिकानां प्रत्येकशरीरित्वात् स्वस्थानबद्धौदारिकसख्यातुल्यानि तेजसकाकाणान्युक्तानि, अन तु वनस्पतीनां यहूनां साधारणशरीरस्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यस-12 ड्रख्यातान्येव, तैजसकार्मणानि तु प्रतिजीवं पृथग्भावादनन्तानि, ततो न स्वस्थानबद्वौदारिककायतुल्यानि वक्तव्यानि, किन्तु यथौधिकतैजसकार्मणान्यभिहितानि तथैवात्रापि भावनीयानि । बेइंदियाणं भंते ! केवइया ओरालियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहाबद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखिजा असंखिज्जाहिं उ अनुक्रम [२९९]] - ॥२०३ SSC ~ 409~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy