SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........... मूलं [१४३] / गाथा ||११३-११४|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४३] गाथा: ||-II पल्लाणं कोडाकोडी भवेज दसगुणिया। तं सुहुमस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥१॥ एएहिं सुहमेहिं खेत्तप० सागरोवमेहिं किं पओअणं ?, एएहिं सुहमपलि. साग० दिट्टिवाए दव्वा मविजंति (सू० १४३) उक्तं सप्रयोजनमद्धापल्योपर्म, क्षेत्रपल्योपममप्युक्तानुसारत एवं भावनीयं, नवरं व्यावहारिकपल्योपमे 'जे णं तस्स पल्लस्सेत्यादि, तस्य पल्यस्यान्तर्गता नभाप्रदेशास्तैलायें 'अपकुण्ण'त्ति आस्पृष्टा-व्याप्ता आकान्ता इतियावत्, तेषां सूक्ष्मत्त्वात् प्रतिसमयमेकैकापहारे असख्येया उत्सर्पिण्यवसर्पिण्योतिक्रामन्त्यतोऽसख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यं, सूक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मा-12 लाप्रैः स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते, अतस्तव्यावहारिकादस-ख्येयगुणकालमानं द्रष्टव्यम् । आहयदि स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते तर्हि वालाः किं प्रयोजनं ?, यथोक्तपल्यान्तर्गतनभानदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात्, सत्यं, किन्तु प्रस्तुतपल्पोपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिदू यथोक्तवालाग्रस्पृष्टरेव नभःप्रदेशैर्मीयन्ते कानिचिवस्पृष्टरित्यतो दृष्टिवादोक्तद्रव्यमा-14 नोपयोगित्वादालाग्रप्ररूपणाऽत्र प्रयोजनवतीति । 'तत्थ णं चोयए पण्णवग'मित्यादि, तत्र नभाप्रदेशानां स्पृष्टास्पृष्टत्वमरूपणे सति जातसन्देहः प्रेरकः प्रज्ञापकम्-आचार्यमेवमवादीत्-भदन्त ! किमस्त्येतद् यदुत दीप अनुक्रम [२९३-२९७] अनु. ३३ ~388~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy