SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१४२] / गाथा ||१११-११२|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४२]] ACHAR गाथा: ||-II बादरआ० जह• अंतोमुहत्तं उक्को सत्तवासस० अंतोमुहत्तूणाई। तेउकाइआणं जह. अं० उक्को तिण्णि राइंदिआई, सुहमते. ओहिआणं अपज्जत्तगाणं पजत्तगाणं तिण्हवि जहण्णेणवि अंतो. उक्कोसेणवि अंक, बादरतेउकाइयाणं ज० अन्तो. उकोसेणं तिणि रा०, अपजत्तबा० ते. जहन्नेणवि अन्तो उक्को० अन्तो० पजत्तगबाद० जह० अंतोमु० उक्को तिण्णि रा० अंतोमुः। वाउका. जहन्नेणं अंतोमुहुत्तं उको तिपिण वाससहस्साई, सुहमवाउ० ओहिआणं अपजत्तगाणं पजत्तगाण यतिण्हवि जहण्णेणऽवि अंतो० उक्कोसे० अंक, बादरवा० ज० अन्तो० उक्को तिषिण वा०, अपज्जत्तगबादरवाउकाइ० जह० अं० उक्कोसेणवि अं०, पजत्तगवादरवाउ० जह• अंतोमुहत्तं उक्को तिण्णि वा० अंतोमु० । वणस्सइकाइआणं जहन्नेणं अं० उको दस वाससहस्साई, सुहमवणस्सइका० ओहिआणं अपजत्तगाणं पज्जत्तगाण य तिण्हवि जहण्णेणवि अंतोमु० उक्कोसे० अंक, बादरवणस्सइकाइआणं जह. दीप अनुक्रम [२८९-२९२] अस्य सूत्रस्य क्रम: १४०' वर्तते, परन्तु मुद्रण अशुद्धित्वात् '१४२' इति क्रम मुद्रितं ~374~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy