________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं [१३८] / गाथा ||१०४-१०६|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
CCC
[१३८]
अनुयो. मलधारीया
॥१७९॥
गाथा: ||-II
निउरे अउअंगे अउए पउअंगे पउए णउअंगे णउए चूलिअंगे चूलिया सीसपहेलि
वृत्तिः
उपक्रमे यंगे चउरासीइं सीसपहेलियंगसयसहस्साइं सा एगा सीसपहेलिआ । एयावया चेव
प्रमाणद्वारं गणिए, एयावया चेव गणिअस्स विसए, एत्तोवरं ओवमिए पवत्तइ (सू० १३८) शेषं गतार्थ, यावत् 'हवस्स' गाहा, हृष्टस्य-तुष्टस्य अनवकल्पस्य-जरसा अपीडितस्य निरुपक्लिष्टस्य-व्याधिना प्राक साम्प्रतं चानभिभूतस्य जन्तोः-मनुष्यादेरेक उच्च्ासयुक्तो नि:श्वासः एष प्राण उच्यते, शोकजरादिभिरवस्थस्य जन्तोरुन्टासनि:श्वासः त्वरितादिस्वरूपतया खभावस्थो न भवस्यतो हष्टादिविशेषणो-18 पादानं । 'सत्त पाणूणी'त्यादि श्लोकः, सप्त प्राणा-यथोक्तखरूपाः स एकः स्तोकः सप्त स्तोकाः स एको लवः लवानां सप्तसप्तत्या यो निष्पद्यते एष मुहतों व्याख्यातः । साम्प्रतं सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छाससङ्ख्यया विशेषतो निरूपयितुमाह-तिणि सहस्सा' गाहा, अस्या भावार्थ:-सप्तभिरुच्वासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त ससभिरेव गुणिता इत्येकमिंल्लवे एकोनपश्चाशदुच्छासाः सिद्धाः, एकस्मिंश्च मुहर्ते लवाः सप्तसप्ततिनिर्णीताः, अत एकोनपश्चाश-1 सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छासनिःश्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात्, अहोरात्रा-६॥ १७९ ॥ दयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाः प्राक्कालानुपूामेव निर्णीतार्थाः, 'एयावया चेव गणिए'
L
दीप अनुक्रम [२७५-२७९]]
~361~