SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१३४] / गाथा ||१००...|| ............... मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] +SSCLASSES गाथा: ||--|| सेणं सातिरेगं जोअणसहस्सं । बेइंदिआणं पुच्छा, गो०! जहन्नेणं अंगुलस्स असं० उक्कोसेणं बारस जोअणाई, अपजत्तगाणं जहन्नेणं अंगुलस्स अ० उक्कोसेणवि अंगुलस्स अ०, पजत्तगाणं ज. अंगुलस्स सं० उक्कोसेणं बारस जोअणाई । तेइंदिआणं पुच्छा, गो०! जहन्नेणं अंगुलस्स अ० उक्कोसेणं तिण्णि गाउआई, अपजत्तगाणं जहन्नेणं अंगुलस्स अ. उक्कोसेणवि अंगु०, पज्जत्तगाणं जहन्नेणं अंगुलस्स सं० उक्कोसेणं तिपिण गाउआई। चउरिदिआणं पुच्छा, गो.! जहन्नेणं अंगुलस्स अ०, उक्कोसेणं चत्तारि गाउआइं, अपज्जत्तगाणं जहन्नेणं उक्कोसेणवि अंगुलस्स अ०, पज्जत्तगाणं ज० अंगुल० सं० उक्कोसेणं चत्तारि गाउयाई । इहौधिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते १ ततस्तेषामेवौधतः सूक्ष्माणां २ ततः सूक्ष्मा-IN णामप्यपर्याप्साना ३ तथा पर्याप्तानां ४ तत औधिकबादराणां ५ ततोऽमीषामेवापर्याप्तविशेषितानां ६ तथा दापर्यासविशेषितानां ७ तेषु च सप्तखपि स्थानेषु पृथिवीकायिकानामङ्गुलासडूख्येयभाग एवावगाहना, किन्त्व सङ्ख्येयकस्य असख्येषभेदत्वेन तस्यापि तारतम्यसम्भवात् जघन्योत्कृष्टताविचारो न विरुध्यते, एवमसे-12 दीप अनुक्रम [२५७-२७०] ACCESS ~334~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy