SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३४] गाथा: II--II दीप अनुक्रम [२५७-२७०] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [१३४] / गाथा ||१००...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः | सदेवमनुजासुरायां पर्षदि प्रज्ञता - प्ररूपिता?, अत्र भगवान् गौतममामध्योत्तरमाह - गौतम ! द्विविधा- द्विमकारा प्रज्ञता, तद्यथा भवधारणीया चोत्तरवैक्रिया च ननु शरीरावगाहनायाः प्रमाणे पृष्टे तद्द्वैविध्यलक्षणभेदकथनमप्रस्तुतमिति चेत्, नैवं, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यव| स्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित्प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत्कथ्यत इति भावः, तत्र भवे-नारकादिपर्याय भवनलक्षणे आयुः समाप्तिं यावत्सततं भ यते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया, तत्र भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रा उत्पद्यमानानां उत्कृष्टा तु पञ्चधनुः शतमाना सप्तमपृथिव्याम्, उत्तरबैक्रिया त्वायसमयेऽप्यङ्गुलस्य सख्येपभाग एव भवति, तथाविधप्रयत्ना भावतोऽसख्येयस्य भागस्य कर्तुमशक्यत्वादिति भावः, उत्कृष्टा तु धनुःसहस्रप्रमाणा सप्तमपृथिव्यामेव, ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह-'रयणप्पहा पुढवी' इत्यादि, सूत्रसिद्धमेव, नवरमुत्कृष्टावगाहना सर्वाखपि पृथिवीषु स्वकीयस्वकीयचरम प्रस्तटेषु द्रष्टव्या, भवधारणीयायाच त्कृष्टायाः सकाशादुत्तरबैक्रिया सर्वत्र द्विगुणाऽवसेया, तदेवं- 'नरेश्या असुराई पुढबाई बंदियादओ तहय । पंचेंद्रियतिरियनरा वंतर जोइसिय बेमाणी ॥ १ ॥ इति समयप्रसिद्धचतुर्विंशतिदण्डक स्याद्यपदेऽवगाहना१] नैरयिका अमुरादयः पृथिव्यादयः द्वीन्द्रियादयस्तथा । एथेन्द्रियास्तिर्ययी भरा व्यन्दरा ज्योतिष्का वैमानिकाः ॥ १ For P&Praise City ~ 332~ 12
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy