SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........... मूलं [१०५-११२] / गाथा ||१५R|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०५ -११२] SARASTRA गाथा ||१|| वा भागेसु होजा असंखेजेसु वा भागेसु होजा देसूणे वा लोए होज्जा ?, नाणादव्वाई पडुच्च नियमा सव्वलोए होजा, एवं अणाणुपुव्वीदव्वं, आएसंतरेण वा सव्वपुच्छासु होजा, एवं अवत्तव्वगदव्वाणि वि जहा खेत्ताणुपुवीए । फुसणा कालाणुपुवीएवि तहा चेव भाणिअव्वा । 'एगं दवं पहुच लोगस्सासंखेजइभागे होजा, जाव देसूणे वा लोगे होज'ति, इह यादिसमयस्थितिक-13 द्रव्यस्य तत्तदवगाहसम्भवतः सख्येयादिभागवर्तित्वं भावनीयं, यदा ठ्यादिसमयस्थितिका सूक्ष्मपरिणामः | स्कन्धो देशोने लोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वं भावनीयं, अन्ये तु 'पदेसूणे वा लोगे होज'त्ति पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्थापि विवक्षया देशत्वादिति, सम्पूर्णेऽपि लोके कस्मादिदं शन प्राप्यत इति चेद्, उच्यते, सर्वलोकव्यापी अचित्तमहास्कन्ध एव प्राप्यते, स च तद्व्यापितया एकमेव समयमवतिष्ठते, तत ऊर्ध्वमुपसंहारस्योक्तत्वात, न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति, ज्यादिस-18 & मयस्थितिकत्वेन तस्योक्तत्वात्, तस्मात्यादिसमयस्थितिकमन्यद् द्रव्यं नियमादेकेनापि प्रदेशेनोन एव लोकेकाऽवगाहत इति प्रतिपत्तव्यम् । अत्राह-नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डायवस्था-| समयगणनेन तस्याप्यष्टसमयस्थितिकत्वादू, एवं च सति तस्याप्यानुपूर्वीलात् सम्पूर्णलोकन्यापित्वं युज्यते-13 555555 दीप अनुक्रम [१२६-१३५] ~192~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy