SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [८७] दीप अनुक्रम [82] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [८७] / गाथा ||८...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः तानि च पूर्वेभ्योऽसङ्ख्येयगुणानि, यत उक्तम्- "ऐएसि णं भंते! परमाणुपोग्गलाणं संखिजपएसियाणं * असंखेज्जपएसियाणं अणतपएसियाण य संधाणं कयरे कमरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसे* साहिया वा ?, गोयमा ! सव्वत्थोवा अनंतपएसिया स्वधा, परमाणुपोग्गला अनंतगुणा, संखिज्जपएसिआ खंधा संखिज्जगुणा, असंखेजपरसिया खंधा असंखेज्जगुणा" तदत्र सूत्रे पुद्गलजातेः सर्वस्था अपि सकाशा॥ ६६ ॥ ४ दसङ्ख्यातप्रदेशिकाः स्कन्धा असङ्ख्यातगुणा उक्ताः, ते चाऽऽनुपूर्व्यामन्तर्भवन्ति, अतस्तदपेक्षया आनुपूवद्रव्याणि शेषात् समस्तादपि द्रव्यादसङ्ख्यातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्, ततो यथोक्तमेव व्याख्यानं कर्तव्यमित्यलं विस्तरण | 'अणाणुपुच्चीदग्वाइ' मित्यादि, इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणां यथाऽसङ्ख्याततम एव भागे भवन्ति, न शेषभागेषु तथाऽनन्तरोक्तन्यायादेव भावनीयमिति ॥ ८७ ॥ उक्तं भागद्वारं, साम्प्रतं भावद्वारमाह महाराणं आणुपुवीद व्वाई कतरंभि भावे होजा? किं उदइए भावे होजा उवसमिए भावे होजा खइए भावे होजा खओवसमिए भावे होजा पारिणामिए भावे अनुयो० मलधा रीया For P&Pase City १ एतेषां भदन्त परमाणुपुद्रतानां श्रेयप्रदेशिकानाम सप्रदेशिका नाम नन्त प्रदेशिकानां च स्कन्धानों के केम्पोऽल्पा या बहुका वा तुझ्या वा विशेषा धिका वा ?, गौतम! सर्वस्तोका अनन्तप्रदेशिकाः स्कन्धाः परमाणुपुला अनन्तगुणाः सङ्ख्येयप्रदेशिकाः स्कन्धाः सङ्ख्यगुणाः असङ्ख्येयप्रदेशिकाः स्कन्धा असो- ४॥ ६६ ॥ यगुणाः. ~135~ वृत्तिः उपक्र R माधि०
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy