SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||९-१३|| दीप अनुक्रम [८५५ -८५९] उत्तराध्य. बृहद्वृत्तिः ॥४९९ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||९-१३|| अध्ययनं [२३], Jain Education intimational ततः 'उभयोवि'त्ति उभावपि केशिगौतमी 'तत्र' इति श्रावस्त्यां 'विहरिंसुति वचनव्यत्ययाद् व्यहाष्ट, विहृतवन्तावित्यर्थः, 'अल्लीण'त्ति 'आलीनौ' मनोवाक्कायगुप्सावाश्रितौ वा, प्रक्रमात्तस्यामेव पुरि, यद्वा 'अलीनौ' पृथगवस्थानेन परस्परमश्लिष्टो 'सुसमाहितौ' सुष्ठु ज्ञानादिसमाधिमन्तौ, 'उभयोः' द्वयोः तयोरेव केशिगौतमयोः 'शिष्यसहानां' शिष्यसमूहानां 'संयतानां' संयमिनां 'तपखिनां विशिष्टतपोऽन्वितानां 'तत्रेति तस्यामेव श्रावस्ती पुरि 'चिन्ते 'ति वक्ष्यमाणविकल्पा गुणाः सम्यग्दर्शनादयस्तद्वतां, 'ताइणं'ति प्राग्वत् तायिनां त्रायिणां वा, | चिन्तास्वरूपमाह-'कीदृश: ?' किंखरूपः 'वा' विकल्पे पुनरर्थे वा 'इमो'त्ति जयम् - अस्मत्सम्बन्धी 'धर्मः' महाव्रतात्मकः 'अय' मिति परिदृश्यमानगणभृच्छिष्यसम्बन्धी 'धम्मो व 'ति वाशब्दो भिन्नक्रमस्ततश्चायं वा धर्मः कीदृशः १, | आचरणमाचारो - वेषधारणादिको वाह्यः क्रियाकलाप इत्यर्थः, स एव सुगतिधारणाद्धर्मः प्राप्यते हि वाद्यक्रियामा| श्रादपि नवमत्रैवेयकमितिकृत्वा तस्य प्रणिधिः व्यवस्थापनमाचार धर्मप्रणिधिः, 'इमाविति प्राकृतत्वादयं वाऽस्मत्सम्बन्धी 'साव'त्ति तत एव स वा द्वितीययतिसत्कः, अयं चाशयः - अस्माकममीषां च सर्वज्ञप्रणीत एव धर्मस्तत्किमस्यैतत्साधनानां च भेद इति तदेतदववोडुमिच्छामो वयमिति । उक्तामेव चिन्तामभिव्यक्ती कर्त्तुमेवाह- 'चाउजामो यत्ति चातुर्यामः - महात्रतचतुष्टयात्मको यो धर्मः 'देशितः' कथितः 'पार्थेन' पार्श्वनाम्ना तीर्थकृतेति सम्बन्धः, 'जो इमो'त्ति चकारस्य प्रश्लेषाद् यश्चायं पञ्च शिक्षाः - प्राणातिपातादिविरमणोपदेशात्मिकाः संजाता For Parent निर्युक्तिः [४५१...] ~997~ केशिगौत मीयाध्य० २३ ॥४९९ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy