SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२२], मूलं [-]/ गाथा ||४८|| नियुक्ति: [४४३-४४७] (४३) उत्तराध्य. RECG बृहद्वृत्तिः याध्य ॥४९६|| - 5 प्रत सूत्रांक ||४८|| ततश्च श्रामण्यं 'निश्चलं' स्थिरं 'फासे'त्ति अस्पाक्षीद-आसेवितवान् , शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ उभयोरप्युत्तर- रथनेमीवक्तव्यतामाह उग्गं तवं चरित्ता णं, जाया दुन्निवि केवली । सव्वं कम्म खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ॥४८॥ उग्रं कर्मरिपुदारणतया 'तपः' अनशनादि 'चरित्ता णति चरित्वा 'जातो' भूतौ 'द्वावपीति रथनेमिराजीमत्या |'केवली'ति केवलिनी 'सर्व' निरवशेषं 'कर्म' भयोपग्राहि 'खवित्ता णं'ति क्षपयित्वा सिद्धि प्राप्तावनुत्तरामिति सूत्रार्थः ।। सम्प्रति नियुक्तिरनुश्रियतेसोरियपुरंमि नयरे आसी राया समुदविजओत्ति। तस्सासि अग्गमहिसी सिवत्ति देवी अणुजंगी ४४३, तेसिं पुत्ता चउरो अरिटुनेमी तहेव रहनेमी। तइओ अ सच्चनेमी चउत्थओ होइ दढनेमी ॥४४॥ जो सो अरिटुनेमी बावीसइमो अहेसि सो अरिहा । रहनेमि सच्चनेमी एए पत्तेयबुद्धा उ॥ ४४५॥ रहनेमिस्स भगवओ गिहत्थए चउर इंति वाससया।संवच्छर छउमत्थो पंचसए केवली हुंति ॥४४६४९६॥ नववाससए वासाहिए उ सवाउगस्स नायवं । एसो उ चेव कालो रायमईए उ नायवो ॥ ४४७॥ अत्र च प्रथमगाथया रचनेमेरन्वय उक्तः । तेर्सि'ति 'तयोः' समुद्रविजयशियादेव्योः, प्रसङ्गतदेह शेषपुत्राभिधा 500-%A4% दीप अनुक्रम %% [८४५] % AIMEducatan intimaten For Pro मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: मूल संपादने अस्य आगमे नियुक्ति क्रमांकन संबंधे अनेक स्थाने मुद्रण दोष: प्रवर्तते, अत्र ||४४०....|| स्थाने ||४४३...|| मुद्रितं ~991~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy