SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२२], मूलं [-] / गाथा ||३१-३५|| नियुक्ति: [४३९...] (४३) प्रत -4 C २२ सूत्रांक - SC-RECRECORRECERE ||३१-३५|| उत्तराध्य. ला सा पब्बईया संती, पब्वावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुआ ॥३२॥ गिरि रेवययं रथनेमी जती, वासेणोल्ला उ अंतरा । वासंते अंधयारंमि, अंतो लयणस्स सा ठिया ॥३३॥चीवराणि विसारंती बृहद्वृत्तिः याध्य० जहा जायत्ति पासिया । रहनेमी भग्गचित्तो, पच्छा दिट्टो अतीइवि ॥ ३४ ॥ भीया य सा तहिं दई, एगंते ॥४९॥ संजय तयं । चाहाहिं काउं संगुप्फं, वेवमाणी निसीयई ॥ ३५ ॥ है। सूत्रचतुष्टयं स्पष्टमेव, नवरं 'सा' इति राजीमती 'पवावेसित्ति प्राविव्रजत्-प्रत्राजितवती 'तहिंति तस्यां द्वारका पुरि । 'रैवतकम्' उजयन्तं 'यान्ती' गच्छन्ती, भगवद्वन्दनार्थमिति गम्यते, 'वण' वृष्ट्या 'उल'त्ति आर्द्रा स्तिमित सकलचीयरेतियावत् , 'अन्तरे' त्यन्तरालेऽर्द्धपथ इत्यर्थः, 'वासंति'त्ति वर्षति, नीरद इति गम्यते, 'अन्धकारे' अपदिगतप्रकाशे, कस्मिन् ?-'अन्तः' मध्ये, उक्तं हि, 'अन्तःशब्दोऽधिकरणप्रधानं मध्यमाह' लयनमिह गुहा तस्यां | 'सा' राजीमती 'स्थिता' इत्यासिता, असंयमभीरुतयेति गम्यते, तत्र च 'चीवराणि सङ्घाख्यादिवस्त्राणि 'विसारयन्ती' विस्तारयन्ती अत एव 'यथाजाता' अनाच्छादितशरीरतया जन्मावस्थोपमा 'इती' सेवंरूपा 'पासिय'त्ति दृष्ट्वा(टा), तद्दर्शनाच 'रथनेमिः' रचनेमिनामा मुनिः 'भग्नचित्तः भग्नपरिणामः सन् प्रक्रमात्संयम प्रति, स हि तामुदा-18|॥४९॥ ररूपामवलोक्य समुत्पन्नतदभिलाषातिरेकः परवशमनाः समजनि, पश्चादृष्टश्च 'तया' राजीमत्या 'अपि' पुनरर्थे, प्रथ-| मप्रविष्टैहि नान्धकारप्रदेशे किञ्चिदवलोक्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्याश्रयगतासु शेपसाध्यीवेकाकिनी -- --- -- दीप अनुक्रम [८२७ -८३१] BER For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~985~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy