SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-] / गाथा ||१४-१७|| नियुक्ति: [४२२R...] (४३) प्रत सूत्रांक ||५४-५७|| तमाणं ॥ ५५ ॥ तसि नाहो अणाहाणं, सब्वभूयाण संजया!। खामेमि ते महाभाग!, इच्छामि अणुसासिउं ॥५६॥ पुच्छिऊण मए तुम्भं, झाणविग्यो य जं कओ। निमंतिया य भोगेहि,तं सव्वं मरिसेहि मे।।५७॥ & सूत्रचतुष्टयं स्पष्टमेव, नवरं तुष्टश्चेति 'चः' पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः पुनरिदमाह-'यथाभूतं' यथाऽवतस्थितम् उपदर्शितं त्वयेति प्रक्रमः, 'सुलद्धं खुत्ति सुलब्धमेव 'लाभाः' वर्णरूपाधयाप्तिरूपा धर्मविशेषोपलम्भात्मका । वा सुलब्धा उत्तरोत्तरगुणप्रकपहेतुत्वात् , सनाथाश्च सबान्धवाश्च तत्त्वत इति गम्यते, 'यद' यस्माद् 'मे' इति भवन्तो, जिनोत्तममार्गस्थितत्वं सुलब्धजन्मत्वादी हेतुः 'तंसी ति पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तरार्द्धन तु क्षमयणोपसंपन्नते दर्शिते, इह तु 'ते'त्ति त्यां। 'अणुसासिउति 'अनुशासयितुं' शिक्षयितुमात्मानं भवतेति गम्यते, पुनः क्षमणामेव विशेषत आह-पृष्ट्वा 'कथं त्वं प्रथमघयसि प्रवजित' इत्यादि पर्युनुयुज्य निमन्त्रिताश्च भोगैयदिति सम्बन्ध इति सूत्रचतुष्टयार्थः ॥ सकलाध्ययनार्थोपसंहारमाह|| एवं थुणित्ताण स रायसीहो, अणगारसीह परमाइ भत्तिए । सओरोहो य सपरियणो [सबंधवो याद धम्माणुरसो विमलेण चेयसा ।।५८॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहिवो ॥ ५९॥ इयरोवि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य। विहग इव विप्पमुक्को विहरह वसुहं विगयमोहु ॥६०॥ त्तिवेमि ॥ EXAHARASHTRA दीप अनुक्रम [७६६ -७६९] For PAHATEEPIVanupontv Farjancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 960~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy