SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-] / गाथा ||१६-३५|| नियुक्ति: [४२२R...] (४३) उत्तराध्य.IN प्रत सूत्रांक ||१६-३५|| रोच्छित्तितो मूलत एव न वेदनासम्भवः स्यादिति भावः ॥ 'एवं च चिंतइत्ता णति न केवलमुक्त्वा चिन्तयित्वा महानिर्म चैवं 'पासुत्तोमिति प्रसुप्तोऽस्मि परियट्टतिय'ति परिवर्त्तमानायाम्-अतिक्रामन्त्यां 'ततः' वेदनोपशमानन्तरं 'कल्ल'ति बृहद्वृत्तिः थीया कल्यो नीरोगः सन् 'प्रभाते' प्रातः, यद्वा 'कल' इति चिन्तादिनापेक्षया द्वितीयदिने प्रकर्षण अजितो-गतः प्रत्र॥४७६॥ जितः, कोऽर्थः -प्रतिपन्नवाननगारिताम् ॥ तत इति प्रव्रज्याप्रतिपत्तेरहं नाथो जातः-संवृत्तो, योगक्षेमकरणक्षम इति भावः, 'आत्मनः' खस्य 'परस्य वा अन्यस्य पुरुषादेः सर्वेषां भूतानां-जीवानां त्रसानां स्थावराणां चेति-बसदा स्थावरभेदभिन्नानामिति विंशतिसूत्रावयवार्थः॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरं नाथस्त्वं जातः पुरा तु न इत्याहहै। अप्पा नई वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे नंदणं वर्ण ॥ ३३ ॥ ___ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्टियमुपट्टिओ ॥ ३७॥ 'आत्मेति व्यवच्छेदफलत्वाद्वाक्यस्यात्मैव नान्यः कश्चित् , किमित्याह-'नदी' सरित् 'वैतरणी' नरकनद्या नाम, तितो महाऽनर्थहेतुतया नरकनदीव, अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली नरकोद्भवा। तथाऽऽत्मैव कामान्-अभिलाषान् दोग्धि-कामितार्थप्रापकतया अपूरयति कामदुघा धेनुरिवधेनुः,इयं च रूढित उक्ता, P४७६॥ एतदुपमत्वं चाभिलापितवर्गापवर्गावाप्तिहेततया, आत्मैव 'मे' मम 'नन्दनं' नन्दननामकं धनम्' उद्यानम्, एत-II दौपम्यं चास्य चित्तप्रल्हत्तिहेतुतया ॥ यथा चैतदेवं तथाऽऽह-आत्मैव 'कर्ता' विधायको दुःखानां सुखानां चेति - --- दीप अनुक्रम [७२८-७४७]] For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 951~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy