SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१० -११|| दीप अनुक्रम [७२२ -७२३] उत्तराध्य. बृहद्वृत्तिः * ||४७३॥ Educator “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः +वृत्तिः) मूलं [ - ] / गाथा || १०-११ || अध्ययनं [२०], तो सो पसिओ राया, सेणिओ मगहाहियो। एवं ते इहिमंतस्स कहं नाहो न विजई १ ॥ १० ॥ होम नाहो भयंताणं, भोगे भुंजाहि संजया ! । मित्तनाईपरिवुडो, माणूस्सं खु सुदुलहं ॥ ११ ॥ सूत्रद्वयं प्रतीतार्थमेव, नवरम् 'एव'मिति दृश्यमानप्रकारेण 'ऋद्धिमतः' विस्मयनीयवर्णादिसम्पत्तिमतः 'कथम् ' इति केन प्रकारेण नाथो न विद्यते, तत्कालापेक्षया सर्वत्र वर्त्तमाननिर्देशः, “यत्राकृतिस्तत्र गुणा वसन्ति”, तथा 'गुणवति धनं ततः श्रीः श्रीमत्याज्ञा ततो राज्य' मिति हि लोकप्रवादः, तथा च न कथञ्चिदनाथत्वं भवतः संभवतीति भावः, यदि चानाथतैव भवतः प्रव्रज्याप्रतिपत्तिहेतुस्ततः 'होमि'त्ति भवाम्यहं 'भदन्तानां पूज्यानां ततश्च मयि नाथे मित्राणि ज्ञातयो भोगाश्च तव सुलभा एवेत्यभिप्रायेण भोगेत्याद्युक्तवान्, मानुष्यं खलु सुदुर्लभमिति च | हेत्वभिधानमिति सूत्रद्वयार्थः ॥ मुनिराह निर्युक्तिः [४२२R...] अप्पणावि अणाहोऽसि, सेणिया ! मगहाहिवा । अप्पणा अणाहो संतो, कहं नाहो भविस्ससि १ ॥१२॥ एवं वृत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ । वयणं अस्सुअपुत्र्वं, साहुणा विम्हयं निओ ॥ १३ ॥ अस्सा हत्थी मणुस्सा मे, पुरं अंतेडरं च मे । भुंजामि माणुसे भोए, आणा इस्सरियं च मे ॥ १४ ॥ एरिसे संपयगंमि, सव्वकामसमप्पिओ । कहं अणाहो भवई १, मा हु भंते! मुसं वए ॥ १५ ॥ 'अप्पणावि' सूत्रं सुगममेव, एवं च मुनिनोक्ते एवं सूत्रत्रयं स्पष्टमेव, नवरमाद्यस्य घटनैवं स श्रेणिकनामा नरेन्द्रो For Parent ~945~ महानिर्म न्धीया० २० ॥४७३॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy