________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-1 / गाथा ||९८...|| नियुक्ति: [४२३-४२५]
(४३)
प्रत सूत्रांक
||९८||
पुलाकः पुलाकस्य चरित्रपर्यायैः स्याद्धीनस्तुल्योऽधिको वा, तत्र हीनोऽधिको वा भवन्ननन्तासङ्ख्यसङ्ख्येयभागसङ्ख्या
तासङ्ख्यातानन्तगुणलक्षणेन षटूस्थानकेन स्यात् ,एवं बकुशप्रतिसेवककषायकुशीला अपि स्वस्थानहीनाधिकचिन्ताया । दिपट्स्थानपतिता एय,निम्रन्थस्नातको तु स्वस्थानचिन्तायां तुल्यादेव, परस्थानसन्निकर्षचिन्तायां पुलाको बकुशप्रतिसेविकनिग्रन्थस्नातकेभ्यश्चरित्रपर्यायैरनन्तगुणहीनो न तु तुल्योऽधिको वा, कषायकुशीलापेक्षया पट्रस्थानपतितः, तथा||
चागमः-"पुलाए णं भंते ! घउसस्स परट्ठाणसन्निगासेणं चरित्तपजवेहिं किं हीणे तुले अब्भहिए?, गोयमा! हीणे णो तुले णो अन्भहिए, अणंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेण समं छट्ठाणवडिए, जहेव सट्ठाण-12 है णियंठस्स, जहा वउसस्स एवं सिणायस्सवि" केचित्तु प्रतिसेवनाकुशीलापेक्षयापि षट्स्थानपतित इत्याहुः, बकुशः
पुलाकापेक्षया चरित्रपर्यायेरनन्तगुणाधिकः प्रतिसेवककषायकशीलीत प्रति पट्रस्थानपतितः निग्रन्थस्नातकाभ्यामन-12 न्तगुणहीनः, एवं प्रतिसेवककपायकुशीलयोरपि परस्थानसंनिकों वाच्यो नवरं कषायकुशीलः पुलाकापेक्षया पट्स्थानपतितः, निग्रन्थस्नातकी पुलाकाद्यपेक्षयाऽनन्तगुणाधिकाविति १६ । द्वारं । 'जोग'त्ति पुलाकादीनां निर्ग्रन्थाव-IIT सानानां मनोवाकायास्त्रयोऽपि योगाः स्युः, लातकः सयोगोऽयोगो वा स्यात् १७ । द्वारं । 'उबओग'त्ति, पुलाकादयश्चत्यारो मतिश्रुतावधिमनःपर्यायभेदतश्चतुर्भेदे साकारोपयोगे चक्षुरचक्षुरवधिविकल्पतत्रिविध चानाकारोपयोगे स्युः, स्नातकः केवलज्ञानदर्शनाख्ययोद्धयोरेव १८ ॥ द्वारं । 'कसाय'त्ति पुलाकवकुशप्रतिसेवकाः संज्वलनकषायैश्चतुःकपायाः ||
दीप अनुक्रम [७१२]
AIMEducatan intimational
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~936~