SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९], मूलं [-]/ गाथा ||८४-८७|| नियुक्ति: [४१५-४१८] (४३) मृगापुत्री प्रत सूत्रांक ||८४ -८७|| उत्तराध्य. मिव तां मन्यमानः प्रहसितमुख इत्यर्थः, पठन्ति च-'संवेगजणियसद्धोति स्पष्टमेव, तथा मोक्ष-मुक्तिस्तद्गमनाय वद्धमिति-धृतं चिह्न-धर्मध्वजादि तदेव सन्नाहो-दुर्वचनशरप्रसरनिवारकः क्षान्त्यादिळ येन स तथा, 'पडिच्छी-181 हात्तः । यत्ति 'प्रत्यैपीत्' प्रतिपन्नवानिति गाथाचतुष्टयार्थः ॥ ततोऽसौ कीटक सञ्जात इत्याह॥४६॥ पंचमहब्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो अ । सब्भितरवाहिरिए, तवोकम्ममि उज्जुओ ॥८॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो। समोअ सब्वभूएसु, तसेसु थावरेसु अ॥८९॥ लाभालाभे सुहे दुक्खे, ४ जीविए मरणे तहा । समो निंदापसंसासु, तहा माणावमाणओ॥९०॥ गारवेसु कसाएसु, दंडसल्लभएसुर है। नियत्तो हाससोगाओ, अनियाणो अबंधणो ।। ९१ ॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ वासीचंदणकप्पो अ, असणे अणसणे तहा ॥ १२॥ अप्पसत्थेहिं दारेहि, सव्वओ पिहियासवो । अज्झ-R हप्पझाणजोगेहिं, पसत्थदमसासणो ॥१३॥ सूत्रपहूं निगदसिद्धमेव, नवरं 'सभितरवाहिरिएत्ति सहाभ्यन्तरः-प्रायश्चित्तादिभिर्वायैश्च-अनशनादिभिर्भदैर्वर्तत इति सबाह्याभ्यन्तरं तस्मिन् , प्रधानत्वाच प्रथममभ्यन्तरोपादानं ॥ 'निर्ममः' ममत्वबुद्धिपरिहारतः 'निस्सनः सङ्गहेतुधनादित्यागतः 'समश्च' न रागद्वेषवान्निर्ममत्वादेरेव ॥ लाभेत्यादिना समत्वमेव प्रकारान्तरेणाह, अत्र च 'समः। दिन लाभादी चित्तोत्कर्पभाग् नाप्यलाभादौ दैन्यवान् , जीविते मरणे समो, नैकत्राप्याकाजावान् , 'माणावमाणओं'त्ति, दीप अनुक्रम [६९८ ॥४६॥ -७०१] AIMEducatan intimational For wrancibraram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~927~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy