________________
आगम
(४३)
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९],
मूलं [-] / गाथा ||८४-८७|| नियुक्ति: [४१४...] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक ||८४
उत्तराध्य. बृहद्वृत्तिः ॥४६॥
-८७||
दीप अनुक्रम
मिगचारियं चरिस्सामि, एवं पुत्ता! जहासुहं । अम्मापिऊहिंऽणुपणाओ, जहाइ उवहिं तओ ॥ ८४॥
मृगापुत्रीमिगचारियं चरिस्सामो, सब्वदृक्खविमुक्खणि। तुम्भेहिं अम्ब ! अणुण्णाओ,गच्छ पुत्त!जहासुहं ॥८६॥ एवं &
या० सो अम्मापियरं,अणुमाणित्ता ण बहुविहं । ममतं छिंदई ताहे,महानागुब्व कंचुयं ॥८६॥ इही वित्तं च मित्तेय, |पुत्तदारं च नायओ । रेणुअं व पडे लग्गं, निद्भुणित्ता ण निग्गओ ॥ ८॥
गाथा चतुष्टयं स्पष्टमेव,नवरं मृगस्येव चर्या-चेष्टा मृगचर्या तां निष्प्रतिकर्मतादिरूपां चरिप्यामीति बलश्रिया युवराजेनोक्त पितृभ्यामभाणि-एवं यथा भवतोऽभिरुचितं तथा यथासुखं तेऽस्त्विति शेषः, एवं चानुज्ञातः सन् 'जहाति' त्यजति उपधिम्-उपकरणमाभरणादि द्रव्यतो भावतस्तु छमादि येनात्मा नरक उपधीयते, ततश्च प्रत्रजतीत्युक्तं भवति । उक्तमेवार्थ सविस्तरमाह-'सबदुक्खविमोक्खणि' सकलासातविमुक्तिहेतुं 'तुभेहि ति युवाभ्यामम्ब ! उपलक्षणत्वात्पितश्च 'अनुज्ञातः' अनुमतः सन् , तावाहतुः-गच्छ मृगचर्ययेति प्रक्रमः पुत्र ! 'यथासुखं | सुखानतिक्रमेण । 'अनुमन्य' अनुज्ञाप्य 'ममत्वं' प्रतिबन्धं 'छिनत्ति' अपनयति महानाग इव कचुकं, यथाऽसावतिजरठतया चिरप्ररूढमपि कभुकमपनयति, एवमसाबपि ममत्वमनादिभवाभ्यस्तमुपलक्षणत्वात् मायादींश्च ।। अनेनान्त- ॥४६॥ रोपधित्याग उक्तः, बहिरुपधि त्यागमाह-'ऋद्धिं' करितुरगादिसम्पदं 'वित्त' द्रव्यं 'णायओ'त्ति 'ज्ञातीन्' सोदरा-12 दीन् ‘णिदुणित्त'त्ति निईयेव निईय त्यक्त्वेतियावत् 'निर्गतः' निष्क्रान्तो गृहादिति गम्यते, प्रत्रजित इति योऽधः ॥ इति सूत्रचतुष्टयार्थः । एनमेवार्थ स्पष्टयितुमाह नियुक्तिकृत्
[६९८
-७०१]
Fairamineerivatimonr
~925~