SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९], मूलं [--] / गाथा ||७६-८३|| नियुक्ति: [४१४...] (४३) प्रत सूत्रांक R ||७६ -८३|| उत्तराध्य. यतश्चैवमतः ‘एगे'त्यादि सर्व स्पष्टमेव, नवरम् ‘एकभूतः' एकत्वं प्राप्तोऽरण्ये, 'वेति वा पूरणे 'जहा उत्ति यथैव | मृगापुत्रीबृहद्धृत्तिः है एवमित्येकभूतः संयमेन तपसा चेति धर्मचरणहेतुः, यदा 'आतङ्कः' आशुघाती रोगो, 'महारण्य' इति महाग्रहणम या०१९ महति बरण्येऽपि कश्चित्कदाचित्पश्येत् दृष्ट्वा च कृपातश्चिकित्सेदपि, श्रूयते हि केनचिद्भिपजा व्याघ्रस्य चक्षुरुद्॥४६२॥ घाटितमटव्यामिति, वृक्षमूल इति तथाविधावासाभावदर्शनं, 'को गं'ति 'अचां सन्धिलोपी बहुल मितिवचनादज | लोपे क एनं 'तदा' आतङ्कोत्पत्तिकाले चिकित्सति-औषधाद्युपदेशेन नीरोगं कुरुते ?, न कश्चिदित्यर्थः, चिकित्सके|| चासति को वेति वाशब्दः समुच्चये औषधं ददातीत्येवमुत्तरोत्तराप्राप्तिरुपदर्शनीया ॥ आहरितु'त्ति आहृत्य 'प्रणामयेत् अपयेत् , अर्पः पणाम' इति वचनात् ।। कथं तर्हि तस्य निर्वहणमित्याह-यदा स सुखी भवति,खत एव रोगाभाव इति दिगम्यते, 'गच्छति' याति गौरिव परिचितेतरभूभागपरिभावनारहितत्वेन चरण-भ्रमणमस्मिन्निति गोचरस्तं भक्तमिव भक्तं तद्भक्ष्य-तृणादि तच पानं च भक्तपानं तस्य 'अर्थाय' प्रयोजनाय, गोचरमेव विशेषत आह-वल्लराणि' गहनानि, उक्तश्च-"गहणमवाणियदेसं रणे छेत्तं च वल्लरं जाण" 'सरांसि च' जलस्थानानि । खादित्वा निजभक्ष्यमिति गम्यते, वल्लरेषु सरःसु वेति सुव्यत्ययेन नेयं, तथा मृगाणां चर्या-इतश्चेतचोत्लवनात्मकं चरणं मृगचयों तां, ४५सा "मितचारिता' वा परिमितभक्षणात्मिका 'चरित्वा' आसेव्य परिमिताहारा एव हि खरूपेणव मुगा भवन्ति, विशे-14 पाभिधायित्वाच न पौनरुक्त्य, ततश्च 'गच्छति' याति मृगाणां चर्या-चेष्टा स्वातन्त्र्योपवेशनादिका यस्यां सा मृगच दीप अनुक्रम - [६९० EPROS -६९७]] AIMEducatan intimational For मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~923~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy