________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९],
मूलं [--] / गाथा ||२४-४३|| नियुक्ति: [४१४...]
(४३)
प्रत
सूत्रांक
||२४-४३||
उत्तराध्य. लाक्षणिकः, अपिशब्दस्य गम्यमानत्वात् 'दन्तशोधनादेरपि' अतितुच्छ स्यास्तामन्यस्य, तथाऽनवद्यैषणीयस्य दत्तस्या- मृगापुत्री
पीति गम्यते 'गिण्हणत्ति ग्रहणमिति तृतीयत्रतदुष्करत्वोक्तिः । 'कामभोगरसण्णुण'त्ति कामभोगाः-उक्तरूपा-| बृहद्वृत्तिः
या० १९ जास्तेषां रसः-आस्वादः कामभोगरसः यद्वा रसाः-शृङ्गारादयस्ततः कामभोगाश्च रसाच कामभोगरसास्त्रज्ज्ञेन, तदज्ञस्य | ॥४५६॥18 हि तदनवगमात्तद्विषयोऽभिलाप एव न भवेत् तथा च सुकरत्वमपि स्यादित्याशयेनैवमभिधानम् , अनेन चतुर्थ
व्रतदुष्करत्वमुक्तम् । परिग्रहः-सत्सु स्वीकारस्तद्विवर्जनं, तथा सर्वे-निरवशेषा ये आरम्भाः-द्रव्योत्पादनव्यापारास्तत्प|रित्यागः, अनेन निराकाहत्यमुक्तं निर्ममत्वं च, गम्यमानत्वाचस्य, सर्वत्र ममेति बुद्धिपरिहारः, अनेन पञ्चमहाव्रत18 दुष्करतोक्ता । संनिधीयते नरकादिष्यनेनात्मेति संनिधिः-घृतादेरचितकालातिक्रमेण स्थापनं स चासी सञ्चयश्च 51
संनिधिसञ्चयः स चैव यजयितव्य इत्येतत्सदुष्करम , अनेन पष्ठत्रतदुष्करत्वमुक्तं, दिवागृहीतदिवाभुक्तादिभङ्गचतुष्ट-13
यरूपत्वात्तस्य । 'छुहे'त्यादिना परीपहाभिधानम् , अत्र च 'दंशमशकवेदना' तद्भक्षणोत्थदुःखानुभवरूपा 'दुःख१ शय्या च' विषमोन्नतत्वादिना दुःखहेतुर्वसतिः, 'ताडना' करादिभिराहननं 'तर्जना' अङ्गुलिभ्रमणभूत्क्षेपादिरूपा
वधश्च-लकुटादिप्रहारो बन्धश्च-मयरवन्धादिस्तावेव परीपही वधबन्धपरीपही, 'याचा प्रार्थना चकारोऽनुक्का- ४५६॥ शिंपपरीपहसमुपयार्थः, दुःखशब्दह वहःखमित्यादि प्रत्येक योजनीयः, इह च बन्धताडने वधपरीपहेऽन्तभेवतः, तजेना आक्रोशे, भिक्षाचर्या च याञ्चायां भेदोपादानं च व्युत्पत्त्यर्थमिति भावनीयं, कपोता:-पक्षिविशेषास्त
दीप अनुक्रम [६३०-६५७]]
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~911~