SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [१८], मूलं [-]/गाथा ||१८-१९|| नियुक्ति: [४०१R-४०३] (४३) प्रत सूत्रांक ||१८-१९|| सबमिणं चइऊणं अवस्स जया य होइ गंतवं । किं भोगेसु पसजसि ?.किंपागफलोवमनिभेसुं ॥४०॥ सोऊण य सो धम्म तस्सऽणगारस्स अंतिए राया। अणगारो पव्वइओ रजं चहउं गुणसमग्गं ॥४०॥ ४] व्याख्यातप्रायमेव, नवरं 'अप्पणो दुक्खंति आत्मनो दुःखमिति-दुःखजनक मरणमिति शेषः, 'किंपागफलोपमदणिभेसु'न्ति किम्पाकफलोपमा निभा-छाया येषां ते तथा आपातमधुरत्वपरिणतिदारुणत्वाभ्यां, तथा 'अनगारः' * अविद्यमानगृहो, जात इति शेषः, स च शाक्यादिरपि संभवेदत आह-'पपइओ'त्ति प्रकर्षण-विषयाभिष्वङ्गादिहापरिहाररूपेण ब्रजितो-निष्क्रान्तः प्रत्रजितो, भावभिक्षुरितियावत्, तथा गुणाः-कामगुणा मनोज्ञशब्दादय आज्ञैश्वर्यादयो वा तैः समग्रं-सम्पूर्ण गुणसमग्रमिति गाथात्रयार्थः ॥ स चैवं गृहीतप्रमज्योऽधिगतहेयोपादेयविभागो दशविधचक्रवालसामाचारीरतश्चानियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत्तदाह चिचा र8 पब्बईओ, खत्तिओ परिभासई । जहा ते दीसई रूवं, पसन्नं ते तहा मणो ॥२०॥ किंनामे किंगुत्ते कस्सवाए व माहणे? । कहं पडियरसी बुद्धे ?, कहं विणीयत्ति वुचसि? ॥२१॥ त्यक्त्वा राष्ट्र ग्रामनगरादिसमुदाय 'प्रनजितः' प्रतिपन्नदीक्षः 'क्षत्रियः' क्षत्रजातिरनिर्दिष्टनामा परिभापते. सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत् , ततश्च्युतः क्षत्रियकुलेऽजनि, तत्र च कुतश्चित्तथाविध दीप अनुक्रम [५७७-५७८] For PATREPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~882~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy