________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८],
मूलं [-]/ गाथा ||११-१७|| नियुक्ति: [३९८-४०१]
(४३)
प्रत
सूत्रांक
||११-१७||
उत्तराध्य.
कीलंतऽन्ने नरा राय !, हडतुहमलंकिया ॥ १६ ॥ तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण|| संयतीया
संजुत्तो, गच्छई उ परं भवं ॥१७॥ बृहद्वृत्तिः
4 'अभओं'त्ति अभयं-भयाभावः 'पार्थिव !' नृपते ! आकारोऽलाक्षणिकः, कस्य ?--'तुम्भंति तब, न कश्चित्त्वां । ॥४४॥ दहतीति भावः, इत्थं समाश्वास्योपदेशमाह-'अभयदाता च' प्राणिनां त्राणकर्ता भवाहि यत्ति भव, यथा हि भवतो
मृत्युभयमेवमन्येषामपीति भावः, चशब्दो योजित एव, अमुमेवार्थ सहेतुकं व्यतिरेकद्वारेणाह-'अनिये' अशा-2 दावते 'जीवलोके' प्राणिगणे, किमिति परिप्रश्ने 'हिंसायां' प्राणिवधरूपायां 'प्रसजसि' अभिव्यक्तो भवसि ?, जीव-13
लोकस्य ह्यनित्यत्वे भवानप्यनित्यस्तत्किमिति-केन हेतुना खल्पदिनकृते पापमित्वमुपार्जयसि ?, नैवेदमुचितमिति । भावः। इत्थंहिंसात्यागमुपदिश्य राज्यपरित्यागोपदेशमाह-यदा सर्व' कोशान्तःपुरादि परित्यज्य-इहैव विमुच्य गन्तव्यं भवान्तरमिति शेषः, तदपि न खवशस्य किन्तु अवशस्य-अखतन्त्रस्य 'ते तब, व सति ?-अनित्ये जीवलोके,ततः किं (राज्ये नृपतित्वे प्रसजसि ?, राज्यपरित्याग एव युक्त इति भावः, पाठान्तरतश्च किं हिंसायां प्रसजसि ?, इह च पुनर्व|चनमादरातिशयख्यापनार्थमिति न पुनरुक्तता। जीवलोकानित्यत्वमेव भावयितुमाह-'जीवितम्' आयुः'चः' समुच्चये ॥णी 'एवेति पूरणे 'रूपं च' पिशितादिपुष्टस्य शरीरशोभात्मकं विद्युतः संपातः-चलनचमत्कारो विद्युत्सम्पातस्तद्वचञ्चलम्-अतीवास्थिरं विद्युत्सम्पातचञ्चलं 'यत्र' जीविते रूपे च तंति त्वं 'मुद्यसि' मोहं विधत्से, मूढश्व हिंसादी प्रस
-562-%
82-%80-%45
दीप अनुक्रम [५७०-५७६]
AIMEducatantntaritational
For PF
repcitrana
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~879~