SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१७], मूलं [-]/ गाथा ||१-२|| नियुक्ति: [३९१] (४३) प्रत सूत्रांक ||१-२|| उत्तराध्य. जे केइ उ पब्वइए नियंठे, धम्म सुणित्ता विणओववन्ने । पापश्रमसुदुल्लहं लहिउ बोहिलाभ, विहरिज पच्छा य जहामुहं तु ॥१॥ बृहद्वृत्तिः णा०१७ सिजा दढा पाउरणं मि अत्थि, उपपजई भुत्तु तहेव पाउँ । ॥४३२॥ जाणामि जं वहइ आउसुत्ति, किं नाम काहामि सुरण भंते ! ॥२॥ HI 'यः कश्चित्' इत्यविवक्षितविशेषः 'तुः' पूरणे, पठन्ति च-'जे के इम'त्ति, तत्र च 'इमे'त्ति अयं 'प्रत्रजितः' |निष्क्रान्तः निर्ग्रन्थः प्राग्वत् , कथं पुनरयं प्रत्रजित इत्याह-'धर्म' श्रुतचारित्ररूपं श्रुत्वा' निशम्य विनयेन-ज्ञान-13 ६दर्शनचारित्रोपचारात्मकेनोपपन्नो-युक्तो विनयोपपन्नः सन् ‘सुदुर्लभम्' अतिशयदुष्प्रापं 'लभिउंति लब्ध्या 'बोधि लाभ' जिनप्रणीतधर्मप्राप्तिरूपम् , अनेन भावप्रतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति, स किमित्याह-विहरेत्' चरेत् , 'पश्चात्' प्रजजनोत्तरकालं 'चा' पुनरों विशेषद्योतकस्ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा | यथा विकधादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्यैवकारार्थत्वाद्यथासुखमेव शृगालवृत्त्यैव बिह रेदित्यर्थः, उक्तं हि-"सीहत्ताए णिक्खंतो सीयालत्ताए विहरति"त्ति, स च गुरुणाऽन्येन या हितैपिणाऽध्ययन S४३२॥ साप्रति प्रेरितो यक्ति तदाह-'शय्या' वसतिः 'बढा' वातातपजलायुपद्रवैरनभिभाव्या. तथा 'प्रावरणं' वोकल्पादि| १सिंहतया निष्कान्तः शृगालतया विहरति CAKC24 दीप अनुक्रम [५३९-५४० मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~863~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy