SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६], मूलं [9] / गाथा ||--|| नियुक्ति: [३८५...] (४३) बृहद्वृत्तिः समाधिः प्रत सुत्राक उत्तराध्य. भयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा भेयं वा लभिज्जा उम्मायं वा पाउ- दशब्रह्म Kाणिज्जा दीहकालिय वा रोगायक हविना केवलिपन्नत्ताओ वा धम्माओ जाव भंसिजा, तम्हा खलु निग्गंथे नो इत्थीर्ण कुटुंतरंसि वा जाव सुणेमाणे विहरिजा ॥५॥ ॥४२५॥ नो स्त्रीणां कुड्यं-खटिकादिरचितं तेनान्तरं-व्यवधानं कुड्यान्तरं तस्मिन् वा, दुष्यं-वस्त्रं तदन्तरे वा, यवनि-12 कान्तर इत्यर्थः, भित्तिः-पक्केष्टकादिरचिता तदन्तरे, वाशब्दः सर्वत्र विकल्पाभिधायी, स्थित्वेति शेषः, 'कूजितशब्द वा' विविधविहगभाषयाऽव्यक्तशब्दं सुरतसमयभाविनं रुदितशब्दं वा' रतिकलहादिकं मानिनीकृतं 'गीतशब्दं वा' पञ्चमादिहुतिरूपं 'हसितशब्दं वा' कहकहादिकं 'स्तनितशब्दं वा' रतिसमयकृतं 'ऋन्दितशब्दं वा' प्रोपितभर्तृकादिकृताक्रन्दरूपं 'बिलपितशब्द वा' प्रलापरूपं श्रोता योन भवति स निग्रन्धः, शेषं स्पष्टमिति सूत्रार्थः ॥ षष्ठमाह नो निग्गथे पुब्वरयं पुश्वकीलियं अणुसरित्ता हवइ, तं कहं इति चेदायरियाह-निग्गंधस्स खलु इस्थीणं पुब्वरयं पुब्बकीलियं अणुसरमाणस्स भयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्प-I|४२५/. जिजा भेयं वा लभिजा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायक हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुब्वरयं पुब्वकीलियं अणुसरिजा ॥६॥ दीप अनुक्रम [५१६] AIMEducatan intimational For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~849~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy