SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६], मूलं [१] / गाथा ||--|| नियुक्ति: [३८५] (४३) प्रत सुत्राक KARSAACOCKRABORDS [१] लाति-गृह्णाति, कोऽभिप्रायः ?-विशुद्धविशुद्धतरं पुनः पुनः संयमं करोतीति संयमबहुला, मयूरव्यंसकादित्वावात्समासः, यदिवा बहुलः-प्रभूतः संयमोऽस्येति बहुलसंयमः, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वात् , अत एव संचरः आश्रयद्वारनिरोधः तद्बहुलो बहुलसंवरो वा, तत एव समाधिः-चित्तस्वास्थ्यं तद्वहुलो बहुलसमाधिर्वा, 'गुप्तः' मनोबाकायगुप्तिभिः, गुप्तत्वादेव च गुप्तानि विषयप्रवृत्तितो रक्षितानि इन्द्रियाणि-श्रोत्रादीनि येन स तथा, तत एव गुप्त नवगुप्तिसेवनात् 'ब्रह्मेति ब्रह्मचर्य चरितुम्-आसेवितुं शीलमस्येति गुप्तब्रह्मचारी 'सदा' सर्वकालम् 'अप्रमत्तः' प्रमादविरहितः 'विहरेत्' अप्रतिवद्धविहारितया चरेत् ॥ एतेन संयमबहुलत्वादि दशब्रह्मचर्यसमाधिस्थानफलमुक्तम् , एतद विनाभावित्वात्तस्येति सूत्रार्थः ॥ है। कयरे खलु धेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता, इमे खलु ते जाव विहरिजा, तंजहा-1 विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवह दासे निग्गंधे. तं कई इति चेदायरियाह-निग्गंथस्स खलु इस्थिपसुपंडगसंसत्ताई सपणासणाई सेव-18 माणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिज्जा, उम्मायं या पाउणिज्जा, दीहकालियं वा रोगायक हविजा, केवलिपन्नत्साओ धम्माओ वा भसिज्जा, तम्हा नो| इधिपसुपंडगसंसत्ताई सपणासणाई सेवित्ता हवइ से निग्गंधे ॥१॥ 4-9- दीप अनुक्रम % [५१२] 9%-* Criminary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~844~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy