SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१६|| दीप अनुक्रम [५१० ] Jan Educato “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१६|| निर्युक्तिः [३७९...] अध्ययनं [१५], स्येति कोविदात्मा, 'पण्णे अभिभूय सङ्घदंसी उवसंतेत्ति प्राग्यत्, 'अविहेठकः' न कस्यचिद्विवाधको यः स भिक्षुरिति सूत्रार्थः ॥ तथा असिपजीवी अगि अमित्ते, जिइंदिओ सव्वओ विप्पमुक्के । अणुक्कसाई लहु अपभक्खी, चिचा गिहं एगचरे स भिक्खू ॥ १६ ॥ तिबेमि || ॥ सभिक्खू अज्झयणं ॥ १५ ॥ शिल्पेन - चित्रपत्रच्छेदादिविज्ञानेन जीवितुं शीलमस्येति शिल्पजीवी न तथाऽशिल्पजीवी 'अग्रहः' गृहविरहितः तथा अविद्यमानानि मित्राणि-अभिष्वङ्गदेतवो वयस्था यस्यासावमित्रः, जितानि - यशीकृतानि 'इन्द्रियाणि' श्रोत्रादीनि येन स तथा, 'सर्वतः बाह्यादभ्यन्तराच ग्रन्थादिति गम्यते, विविधैः प्रकारैः प्रकर्षेण मुक्तो विप्रमुक्तः, तथा अणवः| खल्पाः सबलननामान इतियावत् कषायाः क्रोधादयो यस्येति सर्वधनादित्यादिनि प्रत्ययेऽणुकषायी, प्राकृतत्वात्सूत्रे ककारस्य द्वित्वं यद्वा उत्कपायी - प्रबलकषायी न तथाऽनुत्कषायी अल्पानि - स्तोकानि लघूनि निःसाराणि निष्पावादीनि भक्षयितुं शीलमस्येति अल्पलघुभक्षी, सूत्रे तिव्यत्ययः प्राग्वत्, 'त्यक्त्वा' अपहाय गृहं द्रव्यभावभेदभिन्नम्, एको - रागद्वेषविरहितः तथाविधयोग्यतावासावसहायो वा चरति - विहरत्येकचरो यः स भिक्षुः, अनेनैकाकिविहार उपलक्षित इति सूत्रार्थः ॥ 'इति' परिसमाप्तौ त्रयीमीति पूर्ववदेव, नया अपि पूर्ववदेव ॥ ॥ इति श्री शान्त्याचार्यकृतायामुत्तराध्ययनटीकायां शिष्यहितायां पञ्चदशमध्ययनं समाप्तमिति ॥ १५ ॥ For ProPr tanc मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः अत्र अध्ययनं - १५ परिसमाप्तं ~838~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy