SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५], मूलं [-1 / गाथा ||१२|| नियुक्ति : [३७९...] (४३) प्रत सूत्रांक ||१२|| मखादिमं च उक्तरूपं 'परेसिं ति 'परेभ्यः' गृहस्थेभ्यः 'लढुं'ति 'लब्ध्वा' प्राप्य यः 'तंति सुब्ब्यत्ययात्तेनाहारा-1 दिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थः ?-ग्लानवालादीनोपकुरुते न स भिक्षुरिति वाक्यशेपः, यस्तु मनोवाकायैः सुष्टु संवृतो निरुद्धतथाविधाहाराधभिलापः सुसंवृता या मनोवाकाया यस्येति सुसंवृत मनोवाकायः, तत एव ग्लानादीननुकम्पत इति गम्यते, स भिक्षुः, यदिया 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुकदम्पते [नानुरूपो न कम्पते] मनोवाकायसुसंवृतः सन् स भिक्षुरिति सूत्रार्थः ॥ अनेनार्थतो गृद्धयभावाभिधानादङ्गाकारदोषपरिहार उक्तः, सम्प्रति धूमपरिहारमाह आयामगं चेव जवोदणं च, सीयं सोवीरजवोद्गं च । नो हीलए पिंडं नीरस तु, पंतकुलाणि परिचए स भिक्खू ॥ १३ ॥ आयाममेव आयामकम्-अयश्रावणं चशब्द उत्तरापेक्षया समुच्चये खगतानेकभेदख्यापको वा, एव' इति प्राग्वत्, 'यबोदनं च' यवभक्तं 'सीय ति शीतं-शीतलमन्तप्रान्तोपलक्षणं चैतत् , सोवीर-आचाम्लं यवोदकं च-यवप्रक्षालन पानीयं सोवीरयवोदकं, तथ 'नो हीलयेत्' घिगिदं किमनेनामनोज्ञेनेति न निन्देत् , पिण्ड्यते-सङ्घात्यते, कोऽर्थः ? -गृहिभ्यः उपलभ्य संमील्यत इति पिण्डस्तमायामकायेव 'नीरसं' विगताखाद 'तुः' अप्यर्थस्ततो नीरसमपि, अत एव 'प्रान्तकुलानि तुच्छाशयगृहाणि दरिद्रकुलानि वा यः परिप्रजेत्स भिक्षुरिति सूत्रार्थः ॥ अन्यच 9-4 % 4 दीप अनुक्रम [५०६] AIMEducatan intaniathma For PAHATEEPIVanupontv wiancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~836~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy