SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||५२ -५४|| दीप अनुक्रम [४९२ -४९४] उत्तराध्य. बृहद्वृत्तिः ॥४१२ ॥ Education “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||४८...|| अध्ययनं [१५], अथ पञ्चदशं सभिक्षुकमध्ययनम् । व्याख्यातं चतुर्दशमध्ययनं सम्प्रति पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववद्व्यावर्ण्यानि तावद्यावन्नामनिष्पन्ननिक्षेपे सभिक्षुकमिति नाम, तत्र च सशब्दो भिक्षुशब्दश्च दशवैकालिक एव निक्षिप्तस्तथाऽपि स्थानाशून्यार्थ भिक्षुनिक्षेपमाह नियुक्तिकृत् निर्युक्ति: [३७४-३७५] निक्खेव भिक्खुमी चव्विहो० ॥ ३७४ ॥ जाणयसरीरभविए तबइरिते अ निपहगाईसु । जो भिंदेड़ खुहं खलु सो भिक्खू भावओ होइ ३७५ 'निक्षेपः' न्यासः frat विचार्ये चतुर्विधो नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्विविधो भवति द्रव्ये विचार्य आगमतो नोआगमतः, तत्रागमतो भिक्षुपदार्थज्ञस्तत्र चानुपयुक्तो, नोआगमतश्च स त्रिविध:- 'जाणगसरीरभविए' ति ज्ञशरीर भव्यशरीरे तयतिरिक्तश्च तत्राद्यौ युगमावेव, तयतिरिक्तस्तु द्रव्यभिक्षुर्निहवादिषु, आदि For PP Use Only ~823~ सभिक्षुकमध्ययनं. ॥४१२॥ ancirayur मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः अथ अध्ययनं १५ "सभिक्षुक" आरभ्यते
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy