SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-] / गाथा ||५०-५१|| नियुक्ति: [३७३...] (४३) उत्तराध्य बृहद्वृत्तिः प्रत सूत्रांक ॥४१॥ ||५०-५१|| बन्धौ ‘निष्परिग्रहौ' क्वचिदविद्यमानखीकारौ 'सम्यग् अविपरीतं 'धर्म' श्रुतचारित्रात्मकं 'विज्ञाय' विशेषतोऽव- इएकारीयबुद्धध 'चेच'त्ति त्यक्त्वा 'कामगुणान्' शब्दादीन् 'वरान्' प्रधानान् पूर्वविशेषणैर्गतार्थत्वेऽपि पुनरभिधानमति | मध्ययनं. शयख्यापकं, 'तपः' अनशनादि 'प्रगृह्म' अभ्युपगम्य 'यधाख्यातं येन प्रकारेण तीर्थकरादिभिः कथितं 'घोरम्' अत्यन्तदुरनुचरं घोरकर्मा-चैरिणः प्रति रौद्रः पराक्रमो धर्मानुष्ठानविषयसामर्थ्यात्मको ययोता तथा देवीनूपौ। तथैव च कृतवन्ताविति शेष इति सूत्रद्वयार्थः ।। सम्प्रति समस्तोपसंहारमाह एवं ते कमसो वुद्धा, सम्वे धम्मपरायणा । जम्ममचुभउब्विग्गा, दुक्खस्संतगवेसिणो ॥५२॥ सासणि विगयमोहाणं, पुदिव भावणभाविया । अचिरेणेव कालेण, दुवस्संतमुवागया ॥ ५३॥ राया सह देवीए, माहणो उ पुरोहिओ। माहणी दारगा चेव, सम्ये ते परिनिव्वुडि ॥२४॥ तिबेमि ॥१४॥ ॥ उसुआरिजं चउहसमं ॥ 'एवम्' अमुना प्रकारेण 'तानि' अनन्तरमुक्तरूपाणि पडपि 'क्रमशः' अभिहितपरिपाट्या 'बुद्धानि' अवगततत्त्वानि 'सर्वाणि' अशेषाणि 'धर्मपरायणानि' धर्मैकनिष्ठानि, पठ्यते च-'धम्मपरंपर'त्ति परम्परया धर्मो येषां है |॥४१॥ तानि परम्पराधर्माणि, प्राकृतत्वाञ्च परम्पराशब्दस्य परनिपातः, तथा हि-साधुदर्शनात्कुमारकयोः कुमारयच-| नात्तस्पिनोस्तदवलोकनारकमलावत्यास्ततोऽपि च राज्ञ इति परम्परयैव धर्मप्राप्तिः, जन्ममृत्युभयेभ्यः-उक्तरूपेभ्य दीप अनुक्रम [४९०-४९१] AIMEducatan intimational For wrancibraram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~821~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy