SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-] / गाथा ||३|| नियुक्ति: [३७३...] (४३) S प्रत सूत्रांक ||३३|| तिदिदमेवास्तु, भुज भोगान् मया 'समाण'ति सह 'दुःख'मिति दुःखहेतुः 'खु' इति खलु निश्चितं 'भिक्षाचर्या'। मिक्षाटनं 'विहारः' प्रामादिष्वप्रतिबद्धविहारो, दीक्षोपलक्षणं चैतदिति सूत्रार्थः ॥ पुरोहित आह जहा य भोई तणुयं भुयंगे, निम्मोअणि हिच पलाह मुत्तो। एमे जाया पजहंति भोए, तेऽहं कह नाणुगमिस्समिक्को ? ॥ ३४ ॥ छिदित्तु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ ३५॥ यथा हे भवति ! पठ्यते च-'भोगि'त्ति हे भोगिनि ! तनुः-शरीरं तत्र जातां तनुजां भुजङ्गमः' सर्पः 'निर्मो-४ चिनी' निर्माकं हित्वा 'पर्येति' समन्ताद्गपछति 'मुक्तः' इति निरपेक्षोऽनभिष्वक्त इत्यर्थः, 'एमए'त्ति एवमेती, पठ्यते च 'इमेति'त्ति अत्र च तथेति गम्यते, ततस्तथेमौ 'ते' तव 'जातौ' पुत्री 'पजहंति' प्रजहीतः प्रकर्षण त्यजतो भोगान् , ततः किमित्याह-तो भोगांस्त्यजन्ती जाती अहं कथं न अनुगमिष्यामि प्रवज्याग्रहणेनानुसरिष्यामि ६'एक' अद्वितीयः । यदि तावदनयोः कुमारकयोरपीयान् विवेको यन्निर्मोकवदत्यन्तसहचरितानपि भोगान् हाभुजङ्गबत्त्यजतस्तक्किमिति भुक्तभोगोऽप्यहमेतान्न त्यक्ष्यामि ?, किंवा ममासहायस्य गृहवासेनेति भावः । तथा नाछित्त्वा' द्विधाकृत्वा तीक्ष्णपुच्छादिना 'जालम्' आनायम् 'अबलमिव' जीर्णत्वादिना निःसारमिव, बलीयोऽपीति दीप अनुक्रम [४७४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~812~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy