SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-] / गाथा ||२९-३०|| नियुक्ति: [३७३...] (४३) प्रत सूत्रांक ||२९-३०|| |स्माकं 'विनीय' अपसार्य, कं ?-'राग' खजनाभिष्वज्ञलक्षणं, तत्त्वतो हि कः कस्य खजनो न वा खजन इति, उक्तं दिच-"अयं णं'भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए (पियताए) माइत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए भजताए दहिसयणसंबंधसंथुयत्ताए उववण्णपुष्वे ?, हंता गोयमा !, असतिं अदुवा अणंतखुत्तो"त्ति, इति सूत्रद्वयार्थः ॥ ततस्तयोर्वचनमाकर्ण्य पुरोहित उत्पन्नव्रतग्रहणपरिणामो ब्राह्मणी धर्मविघ्नकारिणी मत्वेदमाह पहीणपुत्तस्स हु नत्थि वासो, वासिद्धि भिक्खायरियाइ कालो। साहाहि रुक्खो लहई समाहि, छिन्नाहिं साहाहिं तमेव खाणुं ॥२९॥ पंखाविहणो व जहेव पक्खी, भिच्चविणो व रणे नरिंदो। विवन्नसारो वणिउव्व पोए, पहीणपुत्तोमि तहा अहंपि ॥३०॥ प्रहीणी-प्रभ्रष्टौ पुत्रौ यस्मात्स प्रहीणपुत्रः, अथवा प्राकृते पूर्वापरनिपातसातव्रत्वात्पुत्राभ्यां प्रहीण:-त्यक्तः पुत्रप्रहीणः तस्य 'हुः' पूरणे 'नास्ति' न विद्यते 'वासः' अवस्थान, मम गृह इति गम्यते, वाशिष्टि!-वशिष्टगोत्रोद्भवे, गौरवख्यापनार्थ गोत्राभिधानं, तच कथं नु नाम धर्माभिमुख्यमस्याः स्यादिति, भिक्षाचर्यायाः-भिक्षाटनस्य, | १ अयं भदन्त ! जीव एकैकस्य जीवस्य मातृतया (पितृतया ) भ्रातृत्तया पुत्रतया दुहितृतया स्नुषातया भार्यातया सुहृत्स्वजनसम्बहिन्धसंस्तुततया उत्पन्नपूर्वः ?, हन्त गौतम ! असकृत् अथवाऽनन्तकृत्वः।। RECEMERGASCRACKS दीप अनुक्रम [४७०-४७१] For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~808~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy